SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ No. 19.] NILGUNDA PLATES OF VIKRAMADITYA VI. 153 39 vad tam akarda-dugdb-myudhi vriddhi-samkám karoti mugdh-mara-burdarinim abhūt=88 bhů po Jagadēkamallaḥ 1 (I) [34"] Sad-ivana-sthaḥ patu-vikramā. 40 d=yo mad-andha-gandh-ēbha-ghatā-vipāti dhar-orjita-prasphurita-prabhå80 rarāja yoesau Jayasimha-rajaḥ ! (!) [35] Agamad-akhila-dhatri gēna rá . 41 janvatitvarnivasati nfipa-lakshmirayasya Subhr-tapatro! A sakala-namit-ari. kshoạibhrin-manli-ratna-dyuti-savalita-pădo gamdarul-[8]amda 42 bhtipah (ID 536] Vikhyāta-Krishna-varno Taila-noh-opalavdha-garalatva [1] Kuntala-vishayo nitarām virājatë Mallikāmõdaḥ CID [37] Tataḥ pratāpa jvalar43 prabhāva-nirmala-nirdagdba-virodhi-vamsah | tasy-ātmajaḥ pålayită dharāyaḥ śrīmán-abhūd=Āhavamalla-dēvaḥ 1 (ID) [38] Ātm-kvasthåna-hētör=abhilasha44 ti sadá mamdapa[m] Malav-ēso I ddo(do)lat-tāli-van-ārtäny=&nusarati sarin-natha külāni Cholaḥ 1 Kanyakuvj-ādhirajo bhajati [cha tara-] Second plate : second side. 45 Bā kamdarās=tä Himādrer=uddåmå yat-pratåpa-prasara-ta(bha)ra-bhav-odbhiti-vibbränta chittah (II) [39*] Amlāna-Tē(Tai)la-guna-sa[m]graha46 pa-pravsiddha-tējo-visősha-dalita-dvishad-ardhakāraḥ I anvarthatām s amanubritya kavi-pradhanair-yaḥ prochyatë nanu Chalu. 47 kya-kula-pradipaḥ (II) [40"] Auddhatya-yukt-Andhakaja-prabhāva-nirmalan-oddama valasya yasya | virajatë nirjjita-Minakoto[redo-] 48 vasya Chalukya-mahēsvaratvam (II) (41°) Tasmād=ajāyata jagaj-janita-pramoda esimgāra-vira-rasikaḥ kavi-loka-kämtaḥ kam49 tå-vilola-Dayan-otpala-chūru-chandra Chalukya-vamsa-tilako Bhuvanaikamallaḥ (II) 542 1 10 Yah patram sphuta-pushkar-akshara-dharam på50 pat kripapa-chchbalād=i-janma-pratipanna-dāsya-vijaya-r1-dattam-nohchair-ddadhat I sakshyam grāhayitum diśām parivridhān"-sarvån-iva 51 prähipot-pratyāśam nija-kirttim-abhra-tațini-sparddh-anuvandh.odyatām (ID [43"] Tad. anu tagymānujah | 19 Āsit=tējah-kalita-kamal-352 lāgana-praudha-pada-spargad=uchchaiḥ sriyam=avenibhrich-chhokharăņām dadhānah | dhvämta-bhrāmtiñ dadbad=iva drißor=amjanam vairi-vira-8[m]ë53 r-akshiņāņ m uhur=apaharan-Vikramaditya-dovaḥ 1 (I) [44] 18Bha-bharam namita-phan-Isvara[m] bhujabhyām vibhrāṇaḥ pataba-palāyita-[ksh]i. 54 t-isah [lo] yas-ch-ochchair-apahfita-näki-sākhi-lilaḥ prakhyātas Tribhuvanemalla ity-udarah (ID [45*] 14 Yato-nvēshtam Janaka-janitän 1 Metre : Trishtubh Upendravajra. • The division of the word sadadanasthah depends upon the interpretation. Applying it literally to the king, we should write tad-vana-atha),"always active in protection"; applying it to a lion, the pamana of the king, we should write sada rana-stha)," always haunting the forest". * Metre : Målini. 4 Metre : Arya. • Metro : Trishtabh upajäti, pada 1 being Upondravajra and 2-4 Indra vajra. • Metre : Sragdhara. Metre : Vasantatilaka. * Metre : Trishţubh upajāti, padas 1, 2 and 4 being Indravajri and 3 Upondravajra, • Metre : Vasantatilaka. 10 Metre : Sardūlavikridita. 11 Parinridha in the sense of prabhw (Påņini VII. ii. 21) : " he sent forth in every region of the sky his fame, eager to rival the stream of the [autumnal] clouds, as it were, in order to make all the Regents of the quarters of space accept the evidence of his glory)." 11 Metre ; Mandakranta, 1 Metre : Prabarshiņi. Metre : Mandákränta.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy