SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHTA INDICA. . (VOL. XII. 17 janayad-Atmajam-atmavidah Suvrată bhuval sthitayē[l] Nārāyanavarmmāņath Jana kam=iv=ādhigata-sänkby-artham || [139] 18 Prakritir=iva tasya pumaso Dēvavati sthira-gun-anavandhāya [l*) shashtham= iva mahābhūtarn-dadhaus Maha19 bhatavarmmāņam 1 [14] Chandramukhaa-tasya satase=chandra iva kalā kalapa-ramadiyals [1] Vijñānava 20 ti dyaur-iva ya sushuvē dhvānta-fântikancerin # [15*] Dhögavad bhagavati bhitaḥ Sthitavarmmaņa[8] 21 tato hētuḥ [1] Asid=bhogipatēr-iva bhimibhřito=nantabhogasys # [16] Tasmad=sgádha22 murttērbakalita-ratnād=upodha-lakshmikāt [10] kshirodadhor=iva tripād= : Skalanka[b'] 23 srl-Mriginko-bhatt [17] Udapādi Nayanado vya[m] sunud-tasya sva vāhu7-dhrita24 rājyaḥ [1] döva[bo] Susthitavarmmă yah khyātaḥ śn-Mrigāňka iti i [18 Pratyurasana vilasanti[] 25 taddhana iva y[] mudā Harir-vahati (1) să srir-arthijanebhyaḥ kshitir iva vißrāpitā gēna # [19*] 26 Kārttayug=lva Syamidevi tasmād=ajijena[t] tanayath [1] Sašinam=iva Supratishthita27 varmmāņam=apāstayo ta[ma]sā [20*] Yasy-onnatti parartha vidyadhara chakravartti-sévyasya[1] saga28 jasya supratishthita-katakasya kalichalasy=aiva l [21] Saiva Syāmādēvi tasy-ānajam-&29 kalit-odayam-agita 6 4 -Bhaskaravarmmaņata bhāskaram=iva tējasā to nilayam. [1] [22] Second Plate ; Second Side. 30 kopi hi yaḥ pa[]ath bridayoshv=abhilakshita[h] [svabhăpéna] 0 [1] fuddhëshu darpap[@]shy-iva vahull sugha31 math anmuikhintőshu [29] Ysayāvēm (vi)hatam-atanubhismtejobbir-lakshma npipati-bhavanorha [lo] ada32 pättrashy18-iva bhūrishu vilákyats Bhaskarasymiva (24") Avykla ha[h'] kalpadruma33 vat-samriddhi-bh tri-phala[h] [lo] chchhay-āpasritajanatā-parivoshtita-pada-milo yaḥ [118] [25] 36 Ity-api sa jagad-adgyals-kall pan-āatamaya-hótaná bhagavatá Kamala-sambhaven=-- - 1 The Visarga is here optional: of. Vårtika on Paint VIII, 11, 86. ? Read - bandidva. Read Bhatan dadhas. * Corrected from o ndrati Read more . Bead risus, Rand -Bau. • Read sonnatin. .. Read, inch 10 The reading of this word i cettata. 11 Bead bahu. Read sa mukhi.. u Read .patreskyn. * Read ehhayopáfrites u Bead-udaya,
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy