SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ No. 13.) NIDHANPUR COPPER PLATES OF BHASKARAVARMAN. TEXT. First Plate. 1 [Ori] Pranamya dēvan sasi-Sekhara-priyaṁ pinākina[n] bhasma-kapair-vibht. shita [] [l*] vibhūtayo bhūtimastām drija). . 2 nmanā karomi bhūyas sphutavācham=a[i*]jvalan || [1] Svasti maha-nau-hasty asva-patti-sampaty-upāta-jaya-lavd-anva3 rtha-skandhāvārät Karņņasuvarņņa-vāsakāt || Bhogióvara-krita-parikaram=ikshapa jita-kāma-ripamesvimuktam [lo] paraměsvarasya ripam nija-bhati-vibhushitam jayati il [2] Jayati jagad-ěkavandhar-loka-dvita5 yasya sampado hēta[ho] [lo] parahita-mirttir=adrishta” phalanumöya-sthiti[ro] dharmma[h] || [3] Dbātrim=achohikshispo6 reemyanidhar kapata-kola-rtpasya [l*] chakrabbrita[h] stintr-abhūt pārthiva-vrinda rako Naraka[h] [4] 7 Tasmād=adpishta-narakān-Narakād-ajanishta pripatir-Indra-sakha [1] Bhagadattaa khyāta-jayam Vijaya [**] 8 yudhi yaḥ samāhvayata [5] Tasy=ātmaja[h] kshat-ārēr vajragatir Vajradatta-nām-abhüt [10] Satama 9 kham-akhanda-vala-gati-atoshayad=yaḥ sadā samkhyo #. [6] Vansyöahu tasya nripatishu varsha-sahaTo sra-traya padam-avipya [*] yātēsha dəvabhaiyah kabitasyara[ho] Pushyavarmm=ābhūt # [7] Māts [y]a-nyaya11 virahita[hu] prakāša-ratna[h*] sato dvaratha-laghu[b] [l" pañohama iva hi samudra[ho] Samudravarmm-abhava[t] tasya [ll 8"] 12 Avikhandita-vala-varmmālo Valavarmmā tasya sūnur sjanishta [1] kshítipasya Dattadávyä[m] sēnă ye13 sy=ābhyamittriys . [98] Tasy=&pi Batnavaty [m] nfipatih Kalyāpavarmmas näm-abhat [1] tanayag-taniyasa.. . 14 m-api yo doshāņām=anāvāsaḥ | [10] Gandharveyati tagmid-Gapapatimaire dāna-varshanam-ajasram [1] 15 Gapapatim-agapita-guna-gapam=asita kali-hänay: tanayan ni [11*] Tan-mahisħi Ysjavati 16 yajñavat-Iv-āraņi[h*) Mahēndravarmmaņam Second Plate; First Side. sutam esita [1 yajñavidhınām=&spadam-analam-iva [12] Tasmā[-] 1 Sooms to be expressed by a symbol. Metre Vatsbarth The Visarga is here optional; cf. Vårtika on Papini VIII, iii, 86. • Bead afa-patti-sadpatty--pata-jaya-fabd.. • Metre of verses 2-26 : Arya. • Bend -bandhur, Read - Eskipaörsambunidhon. . . Read -bala-. • Bend doairathas note the wrong cadenos. Bend -balacarmud Balan.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy