SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (Vol. XI. 12 Vada(ja)-chaturafiti-pattalāyām Vihāra Pattaņā | Upalaünda Vavvahali Mēyi-samva(ba)ddha-Ghosāļi Pöthivara-sam(va](ba)ddha Pay&si-grāma-nivåsino 13 nikhila-janapadan=upagatan api raja-rajñi-yuvaraja-mantri-purohita-prasti]hårs Běnápati-bhändågarik-aksha patalika-bhisbag-aaimittik-äntahpurika-duta14 karituragapattanikarasthinagókulidhikaripas-cha purushån=ājñāpayati vo(bo) dhayaty-adišati cha yathil Viditam=astu bhavatāṁ yath=Öparilikhita grāmaḥ sa-ja15 la-sthalah sa-loha-lavan-akariḥ sa-matsy-ākaraḥ sa-pallikaraḥ sa-gartt-osba[ra]h Ba-madhūk-āmra-vana-vātikā-vitapa-triņa-yüti-gochara-paryantāḥ s-orddhv-adhasa chatur-âghäta-visu16 ddha-sva-simi-psryantábl Samvatsarē shadasity-adhik-aikādasa-satē Āshadhë ma[e] [85]mavarë Purvvashădhā-nakshatré puronimāyām tithau ańkato-pi samvat 1186 Ashādha 17 sudi 16 Some ady-dha Sri-Vārāṇasyam Gamgayam [en]ātvă mantra-deva muni-manuja-bhuta-pitri-gapimgatarppayitvå timi[ra]-patala-pätana-patu-mahasam *Ushộarochishamm=upasthay-Aa18 shadhipati-bakala-bökharam amabhyarchchya tribhuvana-tråtar-V visadēvasya pūjām vidhaya prachura-påyasēns havisha havirbhajan hatva mätäpitror= atmanas-cha punya-yago-bhivriddhayo 8829 kar pa-kusalatä-pūta-karatal-odaka-pürvvam Utkala-děsiye-Saugata-parivräjaka mahāpaņdita-Sakyarakshita-tachchhishya-Choda-dēsiya-Saagata-parivräjaka mahāpaudi20 ta-Vagišvararakahitabhyam paritoshitair-asmabhiḥ Srimaj-Jētavana-mahāviba ra-vastavga-Vu(Bu)ddhabhattāraka-pramukba-param-arya-[6]ākyabhikshu samghaya vihår-antara-margada21 y paribbög-artham mahata chitta-prasādēn=&chandrårkkaṁ punar-api sasani kritya grà[m]å imo ghad-api datta matviyatha-diyamana-bhagabhogakare pravapikara-Ta[ra]shkadayda-pra22 bhriti-sarvvadāyan-ajfia-[era] vaņa-vidhøyi-bhūya dåsyathnoti U Bhavanti cheätra 6[1]okah 1 [1 ] Bhumim yaḥ pratigrihņāti yasacha bhūmin prayachch hati ubhau tau panyakarmmapan niyatau(tar) svarg[ga]gåmi adibbil, Liroharikes 1100 24 Samkhan [bhajdr-isanam [ch chhetram vár-äsvi vara-vāraṇaḥ 1 bhūmi-dánasya chi[hnx]ni phalam= tat-Paramdars II [11*] Va(ba)hubhir-yvasudhå dattă răjabhiḥ Sagar-ådibhiḥ yasya yasya yads bhumis-tasya tasya tada (pha]la[] l1 [12] Sarvvincētan bhävinah pårthiv-endran bhiyo bhiyo yacbaté Rama[bhajdrah ! så månyo-yam dharmma-star-noarapan kälö kälë pālaniyo bhavadbhiḥ || [13] Shashţi-va (Either the reading is Pattanya, or there are two vertical strokes after Pattana.-Ed.] Read api cha. . [I think the reading is ta-parapakaraḥ; ne above Vol. IV. p. 101, text-line 17 and plate.-Ed.] • Read alogs. Read datta iti.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy