SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ No. 3.] SAHETH-MAHETH PLATE OF GOVINDACHANDRA. 23 pārė vyäpăritam yasaḥ || [3] Tasy-abhüt-tanayo nay-aika-rasika[h] kranta-dvishan-mandalo vidhvast-oddhata-vairi-yodha-timiraḥ sri-Chandradēto připaḥ yên=ödāratara-pratāpa-samit-āśesha-pra jõpadravam śrimad-Gīdhipur-adhira[jya]m-asama dor-vvikramēņ=ärjjitam || [4*] Tirthāni Kasi-Kusik-õttarakõsal-Emdrasthāniyakāni paripālayat-adhigamya | hēm=ätmatulyam-a nisam dadatā dvijābhyo yên=ăökită vasumati satasay=talábhiḥ || [5] Tasyritmajo Madanapāla iti kehitindrachūdamapir=vijayatē [n]ija-götra-chandra) ya(sy=2]bhishēka-kalas-6[lla]sitai) payobhiḥ pră (pra) kshälitan kali-rajah-patalam dharitryäḥ || [6*] Yasy-āsid=vijaya-prayāņa-samaye yung-achal-ochchais-chalanmadyat-kumbhi-pada-kram-asama-bhara-bhraśyan-mahima[n]dalah chūdáratna-vibhinna-tälu galita-styan-asrig-ad bhäsitab Soshab pösha-vagäd-iva kshanam-abhüt-krodo nilin-ánanah !! [7] Tasmād=ajāyata Dij-ayata-va(ba)hu-valliva(ba)ddh-ävaruddha-nava-rä[jya)-gajo narendrah samdr-i mrita-drava-mucha prabhavo gaväm yo Govindachamdra iti chandra iv-ä[m] vu(bu)rāśaḥ || [8*] Na katham-apy=alabhamnta(bhanta) rapakshami[m]= tisfishu dikshu gaján=atha Vajriņaḥ kakubhi va(ba)bhramar-A[bhra]ma-vallabha prati9 bhatā iva yasya ghatā -gajāb II [98] So =yam samasta-raja-chakra-samsēvita-charaṇaḥ paramabbattáraka-maharajadhiraja paramosvara-paramamăbēsvara-nija-bhoj-opärjita-Kanyakuvj(hj)-ādbipa10 tya-Srimach-[Cha]ındradova-pädänudbyāta-paramabhattara[ka]-mahäräjädhiraja-para měsvara-paramamahokvara-srima[n)-Madanapalade va-på[da]nadhyata paramabhatļā-raka-mabārājädhirā ja-para11 měsvara-paramamabēsvar-afvapati-gajapati-narapati-räjatrayādbipati-vividha-vidya vichara-Váchaspatih srimad-GO [vi]ndachandradėvovijayi | 1 The akabara jya looks like dya; one of the strokes necessary to make it jya has been omitted. * Read turigo . This sign of punctuation and all the others in line 12 to 31 are soperfluous.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy