SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ No. 19.] THE SIRPUR STONE INSCRIPTION. 191 7 स्थानं चिरादुचितमेतदभून्ममेति लक्ष्मीः प्रसूतिसमये यमुवाह हर्षम् । तेना वृतः सततमेव शुचामगम्यः श्रीहर्षगुप्त इति नाम ततो [य ऊहे] [*] संसक्ताः सकलोपभोगविषये धर्माध्वनि प्र(प्रा)ध्वराः सहोष्टीषु निरन्तराः परबलध्वन्मे प्यवन्ध्याः सदा । [अक्षुण्णा:] सततं [गुरू]पचरणे 8 यान्ति स्म विस्मापिनो यस्यानकसुखक्रियासु युगपत्संभाविनी वासराः ॥ [१०] क्षण्णा भित्तिरनेकधा विघटिता: सर्वेप्यमी [सन्धयो वीथ्यतान्यपि विक्षतानि परितः शुष्कोस्थिव(ब)न्धक्रमः । चित्रं प्रच्युतमामुखादपि कथं किं वोक्षितेनामुना यस्येति द्विषतां कुनाटकमिव विष्टं पुरं 9 प्रेक्षकैः ॥ [११] तस्मादजायत महाशिवगुप्तराजो धर्मावतार इति निर्वि. तथं प्रतीतः । भीमेन यः सुत इव प्रथमः पृथायाः पृथ्वी जिगाय रणकेसरिणानुजेन ॥[१२] भावी हन्त पितामहादपि महानाचर्यमप्योजसा जेष्यत्येष रणे बलेन भविता तत्कोस्य वैकर्तनः । अस्वाभ्य]स्तिष यं समस्त10 जयिनं मत्वेति बालार्जुनं खे देहेपि नहुः स्पृहामरिगणाः प्रागव सम्पत्तिषु ॥[१३] य: प्रद्देषवतां वधाय विक्कतीरास्थाय मा[य]ामयोः कृष्णो [योव]तरबभूदिह स खल्वव्याजलूनहिषः । नासोदेव समो हरिर्धवलतामात्यन्तिकी बिभतो यस्याकल्कमतेर्न चापि भविता कल्की] भविष्यन्पुन: ॥[१४*] 11 तस्योरजन्यजयिनो जननी जनानामीशस्य शैलत[न]येव मयूरिकेतोः । विस्मापनी विबुधलोकधियां बभूव श्रीवासटेति नरसि[त]नो: सटेव ॥" [१५] निष्यले मगधाधिपत्यमहतां जातः कुले वर्मणां पुण्याभिः कृतिभि: कृती क्वतमन:कम्प: सुधाभो[जिनाम् । 12 यामासाद्य सुतां हिमाचल इव श्रीसूर्यवर्मा नृपः प्राप प्राक्परमेश्वर श्वशुरतागर्वानिखवं पदम् ॥"[१६*] गतेपि पत्यो दिव[मेक रूपैः सदोपवासव्रतकर्शितैरपि । न मुक्तमेवावयवैर्य दीयैः स्वभावलीलामयमात्ममण्डनम ॥"[१७] या वर्णाश्रमिणां त्रयीव शरणं राज्यस्य नीति[य]था 13 प्रज्ञेव प्रविवेचनी सदसतोस्तष्णावतां श्रीः स्वयम् । उत्खाताखिलकल्मषप्रसरया किञ्चिच्चलम्ती स्थिते: सन्धानाय या सखीव पृथिवी भूयः कृतं स्मारिता ॥" 1 Metre: Vasantatilaka. • Metre: Sārdūlavikridita. * Metre: Sárdūlavikridita. . Metre: Vasautatilaka. 12 Metre: Sārdūlavikridita. - Read बंसे. • Metre : Sürdülavikridita. Metre: Vasantatilaka. Read . Read नरसिंह मजमूनों त्वचि स्त्री स्थान चिवल्ये विरल वी-इति मेदिनी. 10 Metre : Sürdülavikriļita. Metre: Upajati.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy