SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 190 1 श्रीं नमः EPIGRAPHIA INDICA.. पुरुषोत्तमाय ॥ अन्योन्यप्रान्तरान्तर्विचलदुरुमरुत्पुज्ञ्जगुञ्जारवोग्रै रङ्गव्ययेदचयखकिरण शिखाखष्टदं ट्राकरालेः । क्रामन्वः पातु पञ्चानन इ[व] चरणश्चक्रिणः खे घनौघान्विध्वस्य ध्व [T] 2 न्तधाम्नः करिण इव किरन्मौक्तिकाभानि भानि ॥' [१* ] लब्धो निर्भेत्तुमेभिर्न रिपुरिति रसाहतयथुर्नखेषु चासात्तचोड रन्ध्रीदर हरदरीमेव लीनं विलोक्य । हासोल्लासावहेलं तदितरकरजाग्रेण निर्भिद्य [सद्यः कोशा ] 'चिक्षेप तज्जं मलमिव 13 TEXT.1 3 दनुजं यः सोव्यावृसि ॥[२] वदिव] [6]चा शा[ङ्ख्या दंडा] सजिव्हमिवासिना ज्वलदिव दधच्चक्रेणास्यं गदां मुकुटीमिव । ग्रसितुमसुरासंभूयैव वितान्तकविभ्रम दुरितमिति [वेदीयं विशी] [२] [पासीच्शी]व भुवनाद्भुतभूतभूति". 4 रुद्भूतभूतपति [ भक्तिसम] प्रभाव: । चन्द्रान्वयेकति [ल ] [ खलु चन्द्रगुप्तरा ] जास्थया पृथुगुणः प्रथितः पृथिव्याम् ॥" [४ *] गरीयान्भारोयं दुरधिगमिदं व पुरतो न मे प्रठ: कवि च समधुरः प्रष्ठः कश्चन सखा । इ गणशः स्वशक्त्या 5 निर्ऋटिं u''[५*] दुर्धयं[कोर्]परं[दो] रणदारुणेषु" सोरायुधः स व कंसनिषूदनस्य राजाधिकारधवल सवली बभूव यस्याग्रतोप्यनुचरथरती रथेषु "[4] कुरहितमस्तका [६*] नति [ग] दिव्याहारसुन्धात्मनो वन्यस्तद्ानधः तकरा 6 न्मातङ्गकान्मारयन् । श्वेव खापदराट् न यस्य नृपतेः शोयें जगामोपमां हन्तुः कोशपराक्रमान्वयनयस्फीतत्विषां विद्विषां ॥" [७] तस्याभूदवनिभृताअधीश्वरस्य प्रख्याती जगति सुती यथा हिमाद्रेः । रत्नानां वसतियः [ख]भावतुः [I] रखडतोरुप [जी] मैनाको गिरिरिव रखण्डितोरुप[क्षो] 1 From the original stone. * This stroke is corrected from a visarga. * [The reading here intended appears to be वेषीयं.Ed.] • Metre Haripi. - 2 Expressed by a symbol. Metre : Sragdhara. • Read चोट or 'बी' [On the impression the reading seems to be क्रोड. H. K. S. J • Read क्रोधा. • Read सिंह: Metre: Sragdhara. 10. The akshara स of भूत looks as if it had been corrected from ति. [Vol. XI. 12 Metre : Sikharipi. 11 Metre: Vasantatilaka. Mr. Krishna Sastri suggests the reading afcarry which gives better sense and is adopted in the translation. 1 Metre: Vasantatilaka. 16 Probably, नथच. [On the impression the reading sppears to be नतिमद - H. K. S. J 10 Metre: Sārdūlavikridita 17 Metre: Praharshini.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy