SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. x. 44 विष्टिक: सधान्यहिरण्यादेयोचाटभटप्राधेश्यः सर्वराजकीयानामहस्तप्रक्षेपणीयः आचदा(चंद्रा). 45 विक्षितिसरित्पतसमकालीनः पुत्रपौत्रान्वयक्रमोपभोग्यः पूर्वप्रत्तदेव ब्रह्मदायर46 हितोभ्यन्तरसिया भूमिच्छिद्रन्यायेन शकन्टपकालातीतसंवत्सरशतषटे सप्तन वत्यधिके 47 कार्तिकबहुलामावास्यायामादित्योपरागद्योदकातिसर्गेण वलिचस्वैश्वदेवाग्निहो48 त्रातिथिपञ्चमहायज्ञादिक्रियोत्सर्पणार्थ प्रतिपादितो यतोस्थोचितया ब्रह्मदाय स्थित्या भुजतो 49 भोजयतः प्रतिदिशतो वा न कैश्चिद्यासेधे वर्तितव्यं ॥ तथागामिभद्रनपतिभि रस्मइंश्यैरन्या 50 सामान्य भूमिदानफलमवेत्य विद्युझोलान्य नित्यैश्वर्याणि तुणाग्रलग्नजल[वि]दुच 51 जीवितमाकलय्य स्वदायनिर्विशेषोयममहायोनुमन्तव्यः प्रतिपालयितव्य: यचा ज्ञान]52 तिमिरपटलाहतमतिराच्छिन्द्यादाच्छिद्यमानकं वानुमोदेत स पञ्चभिर्महापात53 कै: • सोपपातकैश्च संयुक्तः स्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासे Third Plate; First Side. 54 नं ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । पाच्छेत्ता चानुमन्ता च तान्येव न. 55 रके वसेत् ॥ [२६] विध्याटवीष्वतीयासु शुष्क कोटरवासिनः । []ष्णा . हयो हि 56 जायन्ते भूमिदायं हरन्ति ये । [२७] अम्नेस्पत्यं प्रथमं सुवर्य भू[व]णवी 57 सूर्यसुताच गावः । लोकत्रयन्तेन भवेडि दत्तं यः काञ्चनं गाच महीच 58 दद्यात् ॥ [२८] बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य - यदा भूमि59 स्तस्य तस्य तदा फलं ॥ [२८] यानीह दत्तानि पुरा नरेन्द्रहानानि धार्थियशस्कराणि । 60 निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददोत । [...] स्वदत्ता परदत्तां वा य. 61 . बादच नराधिप । महीं [म]हीमता श्रेष्ठ दानाच्छयोनुपालनं ॥ [...] इति कमलदलाम्बु
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy