SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ No. 19.] PIMPARI PLATES OF DHARAVARSHA-DHRUVARAJA. 28 वालावपुर्बभूव ॥ [१८*] जाते यत्र च राष्ट्रकूटतिलके सद्भपचूडामणो. गुों तुष्टिरथाखि29 लस्य जगतः सुखामिनि प्रत्यहं । सत्यं सत्यमिति प्रशासति सति मा माममुद्रान्तिकामा30 सीइम्भपरे गुणामृतनिधौ सत्यव्रताधिष्ठिते ॥ [२०] शशधरकरनिकरनिर्भ यस्य यशः सुरनगाग्र31 सानुस्थैः परिगीयतेनुरक्त विद्याधरसुन्दरीनिवर्हः ॥ [२१] हृष्टोन्वहं योर्थिज... नाय सर्व सर्च 32 स्वमानन्दितबन्धुवर्ग: [*]दात्पुरुष्टो हरति स्म वेगात्प्राणान्यमस्यापि नितांतवी[य]:*] [२२*] . 33 रक्षता येन नि:शेषं चतुरम्भोधिसंयुतं । राज्यं धर्मेण लोकानां कृता तुष्टि. परा हृदि ॥ [२३] 34 अपाङ्गेनापि यो लोकान्यानैक्षत समाश्रिता[न् । न ते याचितवंतोन्यभूभृतं धन तुष्णया [२४*] . 35 तेनेदमनिलविद्युच्चञ्चलमवलोक्य जीवितमसारं । क्षितिदानपर[म]पुण्यः प्रवर्तितो 36 ब्रह्मदायोयं ॥ [२५] स च परमभट्टारकमहाराजाधिराजपरमेश्वरपृथ्वीवल्लभ Second Plate3 Second Side.. 37 हा(धा)रावर्षश्रीध्रुवराजदेवः कुशली सर्वानेव यथासंवध्यमानकानाष्ट्र पतिविषयपतिग्रामकूटायु38 तनियुक्तकाधिकारिक[महोत्तरादीन्समाज्ञापयत्यस्तु वः संविदितं यथा शङ्कवि वरकसमावासि39 जयस्कंधावारावस्थितेन मया मातापिचोरात्मनश्चहिकामुभिकपुण्यशोभिवडये . जंवूसर:40 स्थाननिवसितञ्चा(चा)तुविद्यसामान्यभरद्वाजसगोत्रकाण्वसब्रह्मचारिभद्यावुकदीक्षित सुतभट्टदे41 वाय वटनगरिकाख्यचतुरशोत्यन्तर्गतलीलाग्रामो यस्याघाटनानि पूर्वतः लघुडेजारखेट42 कसीमा । दक्षिणत: तलापाटकग्रामसीमा । अपरतः अज्जलोणिग्रामसीमा - उत्तरतो मोसिणी43 सरित । एवमेतचतुराधाटनोपलक्षितः सोद्गः सपरिकरः सभूत[प]तिप्रत्यायः सोत्य(त्य)द्यमान- .
SR No.032564
Book TitleEpigraphia Indica Vol 10
Original Sutra AuthorN/A
AuthorSten Konow, V Venkayya
PublisherArchaeological Survey of India
Publication Year1909
Total Pages450
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy