SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. Ix. 9 माजगाम ॥ [] [त्वा]स्पदं दृदयहारिजघन्यभागे खैरं पुनर्मदु विमर्च च मध्यदे10 शं [*] यस्यासमस्य [समरे वसुधाङ्गनाया: कांचीपदे प[दामकारि करण भूयः । [*] पा सेतो: सानुव11 प्रप्रवलकपि[कुलो]जूनफुल्ल[लव]ङ्गादा [कैला]सागवानीचलच[र]णरणबूपुरो वादितान्तात् । 12 यस्याज्ञां भूमिपाला: करमुकुलमिल[मौ]लिमालायमानामानमैरुत्तमाङ्गरवनि तललुठज्जा18 नवो मानयन्ति ॥ [*] जित्वा' जगनिजभुजेनि पु]नजिगीषोः स्वर्ग विजेतु मिव तस्य गतस्य राज्ञः । तत्रा. 14 भवत्परमधानि पदे पितृव्यः श्रीकृष्णराजनृपतिः प्रथितप्रताप: ॥ [*] दि सुन्दरीवदनचान्दनपत्र15 भंगलीलाय[म]निघनविस्तुतकान्तकीर्तेः । श्रीराष्ट्रकूटकुलभेलमलंकरिष्णोस्तस्मा. 16 निरुपमो निरवद्यशौर्यः ॥ [*] कीर्तेः कुन्दरुच: समस्तभुवनप्रस्थानकुंभ: सितो लक्ष्म्या: Second Plate ; First Side. 17 लक्ष्म्याः पाणितले विलासकमलं पूर्णेन्दविम्वद्युति' । एक कंपितकोसले वरकरादाच्छिब्रमन्यत्यु. 18 नर्येनोदीच्यनराधिपाद्यश व श्वेतातपत्र रणे ॥ [१०] तस्मालेभे जग __ तुंगो जन्म सम्मानि19 त[हिज]: । सोपि श्रीवल्लभं सून राजराजमजीजनत् ॥ [११] निमग्ना [य]ञ्चलुक्याधौ रहराज्यधि20 यं पुन: [*] पृथ्वीमिवोचरन्धीरो" धीरनारायणोभवत् ॥ [१२] समूलोन्मूलित स्तम्वान्दण्डनानी21 तकण्टक: । "योदहहेषिणचण्डचलुक्यांश्चणकानिव ॥ [१३*] "[उच्चैश्चलु]क्यकुल कन्दलकालक • Metre : Sardolarikridite. 7 Resd बिम्ब IMetre : Sragdhars. Read प्रवख. & Metre: Vasantatilaka; and of the next verse. * One of the two circles of the oisarga has been omitted. 6 The repetition of this word is superfluous. • Corrected by the engraver from वेतातापचं. Metre: $10ka (Anushtubh); and of the next two verses. 11°वीरी is also possible.. ___ Read तम्बा 14 Metro: Vasantatilaka. WRead 'क्याची. U Read दादोषि
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy