SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 338 20 विजयादित्योष्टादश [1 " ] [VOL. VI. तत्तनयो विष्णु[व] ईन [ष्प ] ट्चिंशतम् [1"] तत्सुतो नरेंद्रमृगराजोष्टाचत्वारिंशतं ' [*] तत्सुतः कलिविष्णुवर्धनो21 ध्यईवर्ष [*] तत्सुतो गुणगविजयादित्यश्चतुश्चत्वारिं [श* ] तम् [*] तद्वातुर्व्विक्रमादित्यस्य तनयश्चालुक्यभीमस्त्रिंशतं [*] तत्सुतः को 22 [वि] गण्डविजयादित्यष्यण्मासान् [*] तत्सुतो राजस्ाप्त [*] तत्तनय बालमुच्चाव्य ताडपो मासमेकं [ *] तं जित्वा विक्रमादित्य [ ए ]कादश 23 मासान् [।*] ततस्ताडपराजसुतो युद्धमल्लस्सप्त [*] तमु [च][व्य देशादम्मराजानुजो राजभीमो [इ]ादश [1*] तत्सूनुरम्मराजः पंचविंशतिं [1 *] EPIGRAPHIA INDICA. तस्य 24 द्वैमातुरो दाननृपस्त्रीणि [1*] ततस्तप्तविंशतिवर्षाणि दैवदुरीहया गोमहिरनायिका [भू]त् [*] ततो दानान्नवसुतश्शक्ति 25 वर्त्मनृपो द्वादश ॥ ततस्तदनुजस्तप्त वत्सरान् भूतवत्सलः [*] विमलादित्यभूपालः पालयामास मेदि [नीं] । [३*] तत्तनयो न 26 यशाली जयलक्ष्मीधाम 'राजराजनरेंद्रश्चत्वारिंशतमब्दा (न्) नेकं च पुनही - मपालयदखिलां । [ ४* ] यो रूपेण म[नोभ] - 27 वं विशदया कात्य [1] कलाना[निधिं] भोगेनापि पुरंदरं विपुलया' लक्ष्मा च लक्ष्मीधरं [। *] भीमं भीमपराक्रमेण विहसन् 28 भाति स्म भास्वद्यथा [ : * ] श्रीमत्सोमकुलैकभूषणम [णि] हनैकचिंतामणिः । [५*] राजासावनुरूपरूपविभवाममंग्गना 29 ना भुवि प्रख्यातामुपयच्छति स्म विधिवद्देवीं जगत्पावनीं [1"] या जोरिव ज[T]ह्नवी हिमवतो गौरीव लक्ष्मीरिव क्षी 30 रोदाद्दिवसेशवंशतिलकाद्राजेंद्रचीडादभूत् । [६*] पुत्रस्तयोरभवदप्रति[घा]वशक्तिं निश्शेषितारिनिवहो महनीयकीर्त्तिः [* ] 31 गंगाधराद्रिस्तयोरिव कार्त्तिकेयो राजेंद्र [चो] ड इति राजकुलप्रदीपः । [७*] भासामुन्नतिहेतुं प्रधमं वेंगोश्वरत्वम 32 ध्यास्य [*] यस्तेजसा दिगंतानाक्रमत सहस्रभानुरुदयमिव । [८* ] उद्यच्चण्डतरप्रतापदहनप्लुष्टाखिलद्वेषिणा सर्व्वान् के 33 रलपा[य] कुंतलमुखाविज्र्जित्य देशान् बलादान [1] 0 मौलिषु प्रीतिस्तत्सु [दि]शा[सु] भूभृतां भयरुजा चित्तेषु दु [ ध]सां The u ofis expressed twice. The T is entered below the line. 5 Read नरेंद्र: । चवा. 7 The syllables y and I are written on erasures. • Read प्रथमं. The त of शतं is entered below the line. • Read दानार्णव. ● Read कांव्या. • Read शक्तिनि 30 Read बलात् । चाज्ञा.
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy