SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ No. 35.] TEKI PLATES OF RAJARAJA-CHODAGANGA. 7 तत: परिचित् ततो जनमेजयः ततः क्षेमुकः ततो नरवाहनस्ततश्शतानीकः तस्मादुदयनः [*] ततः प्रभृत्यविच्छिन्न[सं]ता[ने] 8 वयोध्यासिंहास [न] [सी[ने] ष्वेकान्रषष्टिचक्रवर्त्तिषु गतेषु तद्देश्यो विजयादित्यो नाम राजा विजिगीषया दक्षिणापथं गत्वा 9 त्रिलोचनपज्ञवमधितिष्य दैवदुरीहया लोकांतरमगमत् [1"] तस्मिन् संकुले पुरोहितेन वृद्धामात्यैव 10 साईमंतर्व्वनी तस्य महादेवी 'मुडिवेम [न] [माग्रहारमुपगम्य तद्द [T]स्तव्येन विष्णुभहसोमयाजिना दुहि 11 तुनिर्व्विशेषमभिरचिता : विष्णवर्द्धनं नंदनमसूत [*] सा च कुमारकस्य कुलक्रमोचितानि कर्म [T]णि कारयित्वा 12 तमवर्द्धयस[त्]' च मात्रा विदितवृत्तांतो निर्गत्य चलुक्यगिरौ नंदाभगवतीं गौरीमाराद्ध्य कुमारनारायणमातृगण[च] सं 13 तर्प्य श्वेतातपचैकशंखपंचमहाशब्दादीनि कु[ल ] क्रमागतानि निक्षिप्तानीव साम्राज्यचिह्नानि समादाय कडंबगंगादिभूमि 14 पार्श्विजित्य [से] तुनदामध्यं दक्षिणा [प]थं पालयामास [ ॥ * ] तस्यासीजियादित्यो विष्णुवर्धनचूपतेः [*] पल्लवान्वयज[T]या 15 म[ह]दिव्याश्च नंदनं " [॥ २* ] तत्सुतः पुलकेशिवनभ: [1 "] तत्पुत्रः कीर्त्तिवम्मा' [1] [a]स्य तनयः श्रीमतां सकलभुवन संस्तूयमानमानव्य16 सगोत्रोणां'. हारीतिपुत्रोणां कौशिकीवरप्रसादलब्ध राज्यानामश्वमेधाव [ख]थ[व] नपवित्रीकृतवपुषां चालुक्याना" कुलम 17 (लम) लंकरिष्णस्प्रत्याश्रयवल्लभेद्रस्य " भ्राता कुम्नविष्णुवईनोष्टादश वर्षाणि वेंगीदेशमपालयत् [*] तत्सुतो जयसिंह [व] 18 ल[भ* ] स्त्रयस्त्रिंशतम् [1*] [त] दनुज इंद्रभट्टारकस्सप्त दिनानि [*] तत्सुतो वि[ष्णु]वर्द्धनो नव वर्षाणि [*] तत्सूनुगियुवराजः पंचविंशतिं " [*] 1 The four other published inscriptions which contain this passage read मुडिबेमु Read f. • Read यत् । स च. • Read नंदन:. • Read पुत्राणां. 11 Cancel the amusedra after पो. at the beginning of the next were added subsequently. Second Plate; First Side. 19 तत्पुत्रो जयसिंहस्त्रयोदश [1*] तदवरजः कोकिलिष्यण्मासान् [*] भ्राता विष्णुवर्धनस्तमुञ्च [T]व्य सप्तत्रिंशतं [*] तत्पुत्री तस्य • Read भूपते. • Read "सगोचार्या. 10 Read 13 The at the end of this line and the 13 The anusedra of fe is repeated at the beginning of the next plate. • Read पानिव्वित्य 7 Read वर्मा. 337 तस्य 2 x
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy