SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ No. 9.] KONKUDURU PLATES OF ALLAYA-DODDA. 40 ये धवळे विशदैर्यत्कीर्तिपुरकापरैः । चित्रं चकोरयूनां दिवापि संभव41 ति चंद्रिकामोदः । [२०] धाटीघोटिखुराप्रखंडितमहीधूळीकराळीकृतप्रांत42 भांतनतारिवीरपटले श्रीदोड्डभूमीवर । चित्रं नृपा निमज्य विम Second Plate ; Second Sido. 43 ले तत्वाधाराजले प्रोगजस्वमरांगनाबुचतटीसंघहिगंगाजले। [२१] कदा. 44 चिद?दयपुण्यकाले दोड्डक्षितीशीर्चितपार्वतीयः । दानानि रम्याणि विधा. 45 य गंगातटेनहारानपि दातुमैच्छत् । [२२] श्रीशाके करबाणविखगणिते साधा46 रणे वत्सरे पौष|दयनाबि पुखसमये कौतयगंगातटे । ग्रामं गं. 47 पिणिनामकं सहलिक सैखयंभीगाष्टकं विप्रेभ्योजयदोड्डभूपतिरदादा. 48 चंद्रमातारकं ॥ [२३] अनवरतक्रतुरचनासंमोदितभूमिदेवदेवेंद्रं । तं प्रा49 मं निजनाला छतवानबाडरड्डिदोइडवर । [२४] * ॥ वृत्तिमंती हिनव50 रा लिख्यते सांप्रत क्रमात् । पचामहारतिलके सर्वेप्यकेवभागिन51 : ॥ [२५] ब्रह्मा यजुषि शास्त्रार्या व्याख्याता नृपपूजितः । गौतम[:"] श्रीशिंगयज्य52 पेरुमाडिमघो' सुखी ॥ [२१] षड्दर्शनीव्याक्रियाभिर्णि["] यस्व विभते 53 कोम्पयमानः कौंडिन्धी यजुरव्वलः' । [२०] श्रीशिंगमहेदिपोची मीमां54 साशब्दतकंभूः । साहित्यसीमा हरितः शिंगयार्यों महोदयः । [२८] 56 न्यादिविद्यानां यस्य विद्या विहारभूः । मलावमाधवसुधीः कोडिन्यो य. 56 शुषा पटुः । [२८] मीमांसामासळः शब्दपटुलपि ककंमः । पायो यशु Third Plate; First Side. 57 षि प्रौढ[:] श्रीक भरतमुधीः । [...] षडदर्शनी नर्तकीव शिाये यस्य नृत्यति । गुबुत्री___58 मनुभः शौनको यजुषाविधिः । [११] व्याख्यातारिखमालाचामबदी राजपूजि • Bad 'प्येक Bad मसी. • Rad'वन्यप 18
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy