SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. V. 17 भिते वैरिविलासिनीनां । मुखाबजातानि सुद्ध[*] स्वकियो विकासलीला 18 विसर्जति चित्र ॥ [*] शचीव शक्रस्य शिव शंभोः पोव सा पनविलीचनस्य । वेमा 19 विका चोडकुलेंदुभीमभूपात्मजाभूमहितास्य जाया ॥ [*] श्रीवेमभू20 'मीश्वरवीरभध्रभूनाथदोड्डषितिपाबभूपाः । पलाडभूपस्य सु. 21 ता अभवन् गुणैर्यथा 'पङ्तिरथस्य पुत्राः । [१०] गुणस तेषां निजजन्म23 ना च ज्यायानभूदलयवमभूपः । रामो यथा रम्यगुणाभिराम[:] खसी ध(ना)राण' निजभतिभाजां ॥ [११] वेमप्रभी राजमहेंद्रनामा रामाभि24 रामाजनि राजधानी । अनेकमातंगतुरंगपूर्ण शशांकसंकाशविराजिसौ. 25 धा । [१२] धर्मानुनमयन् रिपून्धिनमयन् राज्यश्वियं वर्धयन् पापं सं' 26 शमयन् प्रजाच रमयन् विद्वज्जनान् स्थापयन् । कीर्ति संरचयन् दिशासु । 27 निखिलक्षोणीभृतामात्रयो राजा राजमहेंद्रनामनगरे वेमेखरी जंभ28 ते ॥ [१२] तस्यानुजो राजमहेंद्रराज्यपटाभिषिक्तो विलसनतापः । त्यागवि Second Plate; First Side. 29 या संभृतवीरभद्र[:"] श्रीवीरभद्रक्षितिपो विभाति । [१४] अन्ननृपवीरभद्र विभवस30 मुद्रं "वितीणितरभद्रं । पूजामोदितरुद्रं बलजितबलभद्रमाहुर31 तिभद्रं॥ [१५] पाकारजितजयंती जगति जयंती द्विषोखरवंतौ । अमित दय[v]32 गुणदांतो वेमेश्वरवीरभद्भूकांतौ ॥ [१६] राज्ञोस्तयो रम्यगुणोनुजात[:] श्री. 38 दोड्डभूपो विजितारिभूपः । विभाति कपरवसंतरायमंग्रामभीमो न. 34 गनोब्बगंडः ॥ [१७] भानमक्षितिपालकममकुटप्रपोतनानामणिच्छायावा35 सरविप्रभापटलिकादीव्यत्पदाभोरुहः । दिकांताकुचचंदनायि86 तयशसंपूर्णरोदोतभूरसादधि[ति"]पात्मनो विजयते दोड्डच्चमाना37 यकः ॥ [१०] "धारामंडलभंजणीमुरडिकाख्यातच दोड्डप्रभो वाई संघय38 ति विधा' विगुणिताटारबिमाबां भुवं । चिचं कि तदीयकीर्तिरब()लारी 39 हो दिग्गजान् सूर्याशाविषमानुपर्युपरि च प्रक्रीडति प्रत्यहं ॥ [१८] भुव. नत्रित 1 Read खकोया . The aswandra stands at the beginning of the next line. Read • Read af no 'Read °दरापां. • Read 'भाबी. The ansundra standa at the beginning of the next line. Read पट्टामि'. * Read fuad. Read . In Read भन्ननो. 13 The word duidad has to be taken with langhayati and not with trigupita, as the description of the same incident in the Kalikhandam gives the length of the jump as 24 cubita.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy