SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 194 EPIGRAPHIA INDICA. [VoL. V 25 [रौद्रधनुर्भगज[नि]तवलमहिमा' । राम इव रामणीयकमहानिधिदशरथा ज्जातः ॥ [१५] क्षिप्रं दि26 वं पि[तरिव प्रणयाइतस्य तस्यानुजो मनुजलीकललामभूतः । राज्यं दधे मदनसौख्य27 विलासकन्दो गोविन्दराज इति "विशुतनामधेयः ॥ [१७] सोप्यंगनानयन पाशनि[क] हवुधिरुन्म[v] - 28 मसंगविमुखीकतसर्वसत्वः । दोषप्रकोपविषमप्रकृति[]थांग: प्रापक्षयं सह जतेज29 सि जातजा[] ॥ [१८] [सामन्तरीथ रहराज्यमहिमालम्वार्थमभ्यर्थितो' देवेनापि पिनाकिना हरिकु. 80 लोल्लासैषिणा प्रेरितः । अध्यास्त प्रथमो वि[वे]किषु ज[ग]त्तुंगात्मजोमोघ वाक्पेयूषा[धि]-" __Secend Plate ; Second Side. 31 रमोघवर्षनृपतिः श्रीवीरसिंहासनं । [१८] श्रीकण] राजदेवस्तस्मात्परमेश्व रादजनि सूनुः ।। 32 [य]: शक्तिधरः खामी कुमारभावेप्यभूवने ॥ [२०] [श्रीरराज्यपुरवर रक्षापरि[खां] मदेन य. 38 स्याज्ञां । विपुलां विलंघयन्तः स्वयमपतं' द्रोहि[णो][स्तात् ॥ [२१] येन मधुकैटभाविव पुनरम34 [ग्नो] जनोपमहाय । श्रीवनभेन निहतो भुवि दन्तिगवप्युको दुष्टौ । [२२] र[ध्याम[स]विष[हुमसुद35 [स्य] निहितेन योक्त सनाथां । भूतार्य पुण्यतरुणा वाटीमिव गांगपाटीञ्च ॥ [२३] परिम]लि[तारिण]- ... 36 [ग]पक्षवविपत्तिरासी[] विस्मयस्थानं । विस्फुरति . यत्प्रताप शोषितविद्दे [षिगांगौधे व' [२४] य[स्य] 37 प[रु]षेक्षिताखिलदक्षिणदिग्दुर्ग विजयमाकरण्यं । गलिता गूर्जरहृदयात्कालंज38 रचित्रकूटाशा ॥ [२५] अनमना पूर्वापरजलनिधिहिमशैलसिंहलदीपात् । यं [जन 1 Read T. - Read वित. • Read लन्या. . Read * This, a represents mark of punctuation (1) * Read uf. • Read 'भपतन.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy