SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ No. 20.] DEOLI PLATES OF KRISHNA III 193 11 बभूवुः ॥ [*] क्षितितलतिलकस्तदन्वये च क्ष[त]रिपुदन्तिघटोजनिष्ट रहा । तमनु च • सुतरा[ष्ट्रकूट12 नाम्ना भुवि विदितीजनि राष्ट्रकूटवंशः ॥ [*] तस्मादरातिव[नि]ताकुच चारुहारनीहारभानुरूदगा13 दिह दन्तिदुर्ग: । एकं [च]कार 'चतुरल्युपकण्ठसीम क्षेत्वं य [ए] तदसिलांगलभित्र[दु: ॥ [८] [तस्या14 दपालयदिमां वसुधां पितृव्यः श्रीकृष्णराजनृपति: शरदभ्रशुधैः । यका. रितेखरगृहैर्वसु15 [म]त्यनेककैलासशैलनिचितेव चिरं विभाति ॥ [e.] गोविन्दराज इति तस्य वभूव' नावा सूनुस्म भो Second Plate; First Side. 16 गभर भंगुरराज्य[चिन्तः । आत्मानुले निरुप मे] विनिवेश्य सम्यक्साना ज्यमीखरपदं शिथिलोचकार ॥ [१०] [खे]17 तातपत्तचितयेन्दविम्बलीलीदयाद्रेः कलिवल्लभाख्यात् । ततः सतारातिमदेश भंगो नातो जगतुंग18 [मृ]गाधिराजः ॥ [११] तमूनुरानतनृपो नृपतुंगदेवः सोभूत्वसैन्यभरभंगु रिताहि[२]ज: । यो मान्यखे19 ट[म]मरेन्द्रपुरोपहासि गोर्बाणगर्वमिव खर्चयितुं व्यधत्त ॥ [१२] तस्यो त्तनितगूर्जरी इतहटमाटी20 ब्रटश्रीमदो गौडानां विनयव्रतार्पणगुरुस्मामुद्रनिद्राहरः । हारखां[ग]कलिंग गांगमगधै21 'रभ्यञ्चिताजचिरं सूनुस्मनृतवाग्भुवः परिवृढः श्रीकृष्णराजोभवत् । [१] अभूजगत्तुंग इति प्रसि22 इ[स्त]दंगजः स्त्रीनयनामृतांशुः । "अलब्धराज्य: स दिवं विनिन्धे दिया गनाप्रार्थनयेव धात्रा । [१४] त- .. 23 बंद]न: क्षितिमपालयदिन्द्रराजो यद्रूपस[भ]वपराभवभीषणेव । मानात्पुरै24 [व मद]नेन पिनाकपाणिकोपाम्निना निज[त]नुः कयते" [स्म] भस्म । __ [१५] [तस्मादमोघवर्वो" - Read चेवं. 1 Read बभूवुः । Read चतुरन्युप. • Read दुर्ग:. - Read बभूव नाबा. • The aksharad in entered abore the line. .Read जमत्तंग • Read 'रभ्यचिता. - Read क्रियते. M Read वर्षों. 7 Read विम्ब. w Read लच. 20
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy