SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. - [VoL. V. 72 वान' बाणान् [1] यैराचर्यमहानुभावभवनैर[ग्नौ] 'यधाचो दि]तं सायं प्रातरि[*]र्पितेन हविष[*] जीवंति देवा. 73 दिवि ॥ [२०] दुष्टो जात्या प्र[क]त्या कलुषित हृदय: क्रूरकर्मा[पि] 'यषा ___ मेकं विप्रं प्रसाद्य प्रशमितदुरित्र: स्वर्गमाप्त7 निशंकुः [*] राज्ञां वंशे विराजन् बहुसुक्कतबलाईवराज्येभिषिक्तो येषाम कस्य कोपात् [प्रभुरपि नहुषः 75 पातिती नाकलीकात् । [२८] आज्ञा[विधे]यानि भवंति यस्य जगंति सर्वाणि स चद्रमौलि: [*] विधा[य*] येषां वि. 76 [धि]वर्द' सपर्या त्रिलोकनाथस्त्रिपुरं विजिस्य । [२८] येषां प्रभावन _ सहस्रधामा रक्षां[सि] संध्यादितय 77 विधूय [*] विभाति निर्बिनविय[त्]प्रचारी जगंति रक्षन्' जगदेक चक्षुः । [३०] वंशेषु तेषामृषिपुंगवानां विख्या78 तभूदेवकुलोत्तमेषु [*] प्रशस्तवाक्याशुभलक्षणांगा ये भांति वेदा इव . मूर्तिमंत:. [॥ ३१] ये वाङ्यांभी79 निधिसारतत्वज्ञानोज्वलत्कौस्तभरनभासा" [*] कृतप्रकाशं हृदयं दधानाः विभांति विष्णोरिव मूर्ति80 वेदाः॥ [॥ ३२] ते नामतो गोत्रतश्च निरूप्यंते । तत्र तावदभिराममूर्ति [चोरनिथिरस्मत्पुरोहितो" भा81 गद्दयवान् [1] चीडभट्टः । श्रीकृष्णभट्टः । श्रीधरभट्टः । पाञ्चभडारभः । श्रीक्वणभट्टः । सर्वदेवभहसोमयाजी । 82 केशवभट्टः तिरुवरंग्गमुडया[न]भट्टः । यज्ञात्मभट्टः । नारसिंहभट्टः । तिरु वरंगमुडयान्भट्टः तिरुम88 लयुडयान्भट्टः सज्जनभट्टः श्रीधरभट्टः । "मादवभट्टः श्रीरामभट्टः । कड[लु] सिकाल[भ][:.] ___Fourth Plate ; First side. . 84 केशवभट्टः नारसिंहभट्टः । केशवभट्टः [वेबकूतभट्टः । वामनभट्टः । सर्वदेवभः श्रीरंगशायिभ[*] • After this word four akskaras are missing TOT would suit the metre. Read यथा. Read येषा. •Bad विधिवत् • Read विजिग्य. • Read पितये. • Read रतनग. Read भेदाः . - Read 'राचारविधि + Read चन्द्र T Read प्रभावेण - Read तत्त्वज्ञानोज्ज्वलत्कौस्तुभ. U Read माधव.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy