SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ No. 10.] PITHAPURAM PLATES OF VIRA-CHODA. 59 मति त्रयोदशतिधौ' वार गुरोईश्चिके । लम्नेथ श्रवणे समस्तजगतीराज्याभि षितो मुदे 60 लोकस्याद्दहति स्म [प]दृमनघ[*] श्रीवीरचीडो बृपः' । [२१] यो दीनकोटिमभिवांच्छितवस्तदानब्बीतो61 नपाश्रितभयोपनुदा भुजेन । रक्षन्समस्तभुवनाश्रयनाम सार्व' धत्ते प्रजाश्च निजधर्मपरि62 ग्रहेण । [२२] भूलोकादुदिता महोबतिमती दिमण्डलव्यापिनी संक्रा न्तिा*खिलसत्यधा' परिगता लोकानधोई[*]न63 पि । सन्माग्गाञ्चलितां भुवीह पतितां पश्चाद[वोगामिनी गंगा कीत्तिर मंगलप्रमधिनी" यस्यातिशेतेतराम् ॥ [२३] त्य64 का भूभारखेदं "पणिपतिरचलं पाति पाताललोक सब्बा निळकला सीत् परकुपतिपरित्यागिनी [मे]65 दिनी च । लक्ष्मीभाज[*] [हि]जानामपि मखनिवहैरानदित" दवबंदरित्यं त्रैलोक्यमेतत्" [ध्रुवमतिमुदितं [य]- . 66 । भूभारभाजि ॥ [२४*] अक्षत" [यो] महीं रक्षन्गुरुणा चक्रवत्तिना" । आहुतो यब्बनीद्दामदेह()ल[क्ष्मी] Third Plate ; Second Side. 67 दिदृ[क्ष]या । [२५] कं[*]तिववामनुदिनवयनाभिरामा पुष्णंतमिंदुमिव यं तरु[णं] नृपेंद्र: [*] पश्यत्रतृप्त68 नयनोप्यथ पंचमान्द प्रास्थापयत्पनरुदीच्यजयाय" सूनु[म् ] । [२६] स सर्वलोकाश्रय[:*] श्री[वि*]ष्णुवहनम-20 69 हाराज[*]धिराजो राजपरमेश्वरः परमभट्ट[*]रकः परमब्रह्मण्य[:] श्री . वीरचीडदेव: प्रोलुनाण्डुविषयनि70 वासिनो राष्ट्रकूटप्रमुखान् कुटुंबिनस्सर्वान् समाहूय मंत्रिपुरोहितसेनापति युवराज()दौवा71 [रिकसमक्षमित्थमाज्ञापयति । यधा। वेदाना परिरक्षण कृतमतिर्देवादि देवस्तपस्तवा संजनांबभूव भग * Read 'म्याइहति. 1 Rend तिथी. • Read °दानीतानुपाश्रितभयापनुदा. • Read सत्पथा. • Read °दधी. - Read फणि. WRead 'मतद. Is Read घाइती यौवनी I Read यथा. 7 Read 'नधी. 10 Read गंगां कौवि. - Read सर्वा. " Read अक्षतं. 19 Read यमन. - Read दाना. - Read नप:. • Read सार्थ. s Read सन्मार्गा.. ॥ Read प्रमधिनी. “ Read नन्दितं देव. - Read 'वर्तिना. so Read "वर्धन.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy