SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. L. 19. पद्मसीभ्यां प्रथादरात् । २२ प्रागुतावत्सरे रम्ये । माधवार्जुनपक्षक । रोहिणीभतृतीयायां बुधवासरसंयुजि 20. ।२३। श्रीशांतिनाथमुख्यानां। जिनानां चतुरुत्तरा । दिशती प्रतिमा उद्या । भारिताच प्रतिष्ठिताः । २४ । युग्मम् । 21. पुनर्निजबहुद्रव्य । सफलीकरणक्वते । श्रीनव्यनगरे ऽकारि। प्रासादः शैलसंनिभः । २५ । हासप्ततिजिनौ22. कोभि । वेष्टितच चतुर्मुखैः । कैलाशपर्वतोत्तुंगेर। टाभिः शोभितो ऽभितः । २६ । युग्मम् ॥ साहित्री23. पद्ममिहेना कारि शत्रुजयोपरि । उत्तंगतोरणः श्रीमान् । प्रासादः शिखरोवतः । २७ । यं दृष्ट्वा भविका: स । चिंतयंति स्वचेतसि । उच्चैर्भूतः किमेषोद्रि । दृश्यते ऽभंलिहो यतः । २८ । येन श्रीतीर्थराजीयं राजते सा25. वतंसकः । प्रतिमाः स्थापितास्तत्र श्रीश्रेयांसमुखा ऽहंताम् । २८ ॥ तथा च । संवत् १६७६ वर्षे फालन सित हि26. तीयायां तिथौ दैत्यगुरुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहित्रीपद्मसोकेन श्रोभरतचक्र27. वर्तिनिर्मितसंघसदशं महासंघ कत्वा श्रीअंचलगणाधीखरभहारकपुरंदरयुगप्रधानपूज्यराज28. श्री ५ श्रीकल्याणसागरसूरीखरैः साई श्रीविमलगिरितीर्थवर समेत्य स्वयंकारितधीशचुंजय गिरिशि29. र:प्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्वराणां संति बिंबानि स्थापितानि । सद्धिः पूज्यमानानि 30. चिरं नंदंतु । यावदिभाकरनिशाकरभूधराय॑रनाकर वधराः किल जाघ्रतीह । श्रेयांसनाथजिनमंदिरमत्र ता वबंदत्वनेकभविकौघनिषेव्यमानम्म् [म्] । । वाचकत्रीविनयचंदगणीनां शिष्यम् देव सागरेण विहिता प्रशस्तिः [३] . 24. 31. . Metre : Vasantatilaka.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy