SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS FROM SATRUMJAYA. 11. समग्रगुणसंपूसाः सूरिवीजयकीर्तयः । तत्पदेय सुसाधुश्रीL.9. जयकेशरिसूरयः । १० । श्रीसिद्धांतसमुद्राख्यसूरयो भूरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥ ११ [0] श्री10. महुणनिधानाख्यसूरयस्तत्पदेभवन् । युगप्रधानाः श्रीमंतः सूरिश्रीधर्ममूर्तयः । १२ । तत्पद्रोदयशैलाप्रोद्यत्तरणिसं निभाः । जयंति सूरिराज: श्री। युजः कल्याणसागराः । १३ । श्रीनव्यनगरे वास्यु । पकेशन्नातिभूषणः । . इभ्यः श्रीह12. रपालावासीलालणगोत्रकः । १४ । हरीयाख्यो ऽथ तत्पुत्रः सिंहनामा तदंगजः । उदेसीत्यथ तत्पुत्रः पर्वताजस्त13. तो ऽभवत् । १५ । वच्छनामा ऽथ तत्पनी चाभूदाछलदेविका।। तत्कुक्षिमानसे हंसतुस्यो ऽथा ऽमरसंज्ञकः । १५ । लिंग14. देवीति तत्पनो तदौरस्यास्त्रयो वराः । जयंति श्रीवईमानचापसीप सिंहकाः । १७ । अतः परं विशेषतः साहिवईमान15. साहिपद्मसिंहयोवर्सनम् । गांभीर्येण समुद्राभौ दानेन धनदोपमौ। " श्रद्धालुगुणसंपूसरों बोधिना श्रेणिको पमौ । १८ । प्राप्तश्रीयामभूपालसमाजबहुलादरौ । ___ मंत्रिश्रीवईमानश्रीपद्मसिंही सहोदरौ । १८ । महेला वई17. मानस्य । वबादेवीति विश्रुता । तदंगजावुभौ ख्यातौ । वीराख्यविजपालको । २० । वर्सिनी पद्मसिंहस्य । रबगभी । 18. सुजाणदे। श्रीपालकुंरपालाहरणमजास्तदंगजाः । २१ । एवं स्वतंत्रयुक्ताभ्या। मनयोत्सवपूर्वकम् । साहित्रों वमाछनत्री 16.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy