SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS PROM SATRUMJAYA. 80. 82. L.79. समूहः॥ पीयूषरश्मिमिव नीरनिधे: प्रवाहः । केकिवजः सलिलवाहमिवा तितुंगं । चैत्वं निरीय मुदमति जनः समस्तः ॥६३ ॥ छ चैत्यं चार चतुर्मुखं वतसुखं श्रीरामजीकारितं । प्रोत्तंग जमुठकुरण विहितं चैत्यं द्वितीयं समं । रम्यं कुंभ81. रजीविनिर्मितम ॥ भूश्चैत्यं तृतीयं पुन । मलयेष्टिकतं निकामसुभग चैत्यं चतुर्थं तथा ।।४।" एभिर्विश्वविसारिभिर्युतिभरैर त्यर्थसंसूत्रितोद । द्योती दिख ऽखिलासु निर्जरपतिः खर्लोकपालरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्य83. प्रासादी गिमनोविनोदकमलाचैत्वं चिरं नंदतु ॥५॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं ॥ चैत्वं चिरादिदमुदीच 84.. निरीक्षणीयं । शिष्यत्वमिच्छति ॥ कलाकलितोपि विश्व ।कम्मास्य शिल्पिपटले भवितुं प्रसिद्धः । सदाचाराधीनां कमलविज याहानसुधियां । पदहाभोजभ्रमरसदशो हेमविजयः । अलंकारराव्यां खियमिव शुभा यां विहितवान् । प्रशस्तिः [स्तै-] 86. षा जगति चिरकालं विजयतां ॥१७॥" इति सौवर्मिकसाहबीतेजःपालोवृतविमलाचल [प] नवीादीशमूलप्रासादप्रशस्तिः [व]य-38 87. बुधसहजसागराणां । विनेयजयसागरोऽ लिखहर्णैः । शिल्पिभ्यामुत्कीसी । माधवनांनाभिधानाभ्यां ॥1॥" 85. No. XIII. L. 1. ॥ भो । स्वस्ति श्रीसंवत् १६५२ वर्षे मार्गे वदि २ सोमवासरे पुष्षनचचे निष्पतिमसं वेगवेरा2. निःस्पृहतादिगुणरंजितेन सहिचीचकबरनरेंद्रेण प्रतिवर्ष पाण्मासिकसकसनंतनाताm Matre of v. 84,85 : Sardalarikridita. Read 'वेष्ठि. | Metre: Arya beginning with jध'. Metre : Vasantatilaka. * Round a pair of Padukas in a small tomple to the west » Metre: Sikhariņi. of Adlavara Bhagavina temple:-Listeofant. Bem.,p.198, * Read T | No. 119.-J.B. 12
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy