SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. L.70. जिनधावि मनोहराणि । किं तीर्थक्वदशनलमिसरीक्षणाना ।मंदोलनानि सरलानि मुखासनानि ॥६॥ गजाचतु71. विशतिर द्रितुगा । विभांति शस्ता जिनधानि यत्र । देवाश्चतुर्विशतिरीशभक्त्यै । किमागताः कुञ्चररूपभाजः ॥ ५७॥ 72. भाचतुरसप्ततिर दिराजो। सुंगा विभांतीह जिनेंद्रचैत्ये । दिशाम 5 धीशैः सह सर्व इंद्रा ।४ किमाप्तभक्त्यै समुपेयिवांसः ॥ छ 73. 16. रम्यं नंदपयोधिभूपति १६४८ मिते वर्षे सुखोत्कर्षवत् । साहाय्याद जसुठक्कुरस्य मुक्ततारामैकपाथोमुचः ॥ प्रासा (1)74. दं वछिपासुतेन सुधिया शत्रजये कारितं । दृष्टा टापदतीर्थचैत्यतुलितं केषां न चित्ते रतिः ॥ ५८ चैत्यं चतुमिव धर्म मेदिनीभुजां गृहं प्रोणितविश्वविष्टपम् ॥ शत्रुजयोर्बीभृति नदिं वहना। ऽभिधं सदा यच्छतु वांछितानि वः ॥ १० ॥ [-] 76. यः प्रभाभरविनिर्मितनेत्रशैत्ये । चैत्ये ऽत्र भूरिर ऽभवद विभवव्ययो यः । ज्ञात्वा वदंति मनुजा इति तेजपालं ॥ 77. पद्रुमत्ययमनेन धनव्ययेन । ११॥ शत्रुजये गगनबाणकला १६५० मिते दे। यात्रां चकार मुक्ताय स तेजपा ।78. चैत्यस्य तस्य मुदिने गुरुभिः प्रतिष्ठा ॥ चक्रे च हीरविजया ऽभिधसूरिसिंहः ॥ ६ ॥ मार्तण्डमंडलमिवांबुरहां • Metre of v. 57, 68: Upajati. W Metre: Bardalarikridita. Metre: Upajati of Indravami and Vamastha. aMetre of ve.61,63 : Vasantatilaki. |
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy