SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ MAHABAN PRASASTI. 279 मर्गगानिललोलितध्वजपटं शुभाभमभंलिहं। [१८] सौव:सैन्धL. 22. वमन्धकान्तकजटाजटाटवीनाटक कोडादुर्ललितस्थितिस्थिरतर यावत्पवित्र पयः [] सध्रोची सुचिरं फणीवरफणारबांकुराणां क्षिL. 23. ---वदिहास्तु मन्दिरमिदं लक्ष्मीपतेः शाश्वतं ॥ [१८] अत्र गोष्ठीक्वताबामानि ॥ मुत्तिकात्मजधम्मीह रामस्तिल्हस्य नंदनः । पदचित्तकL. 24. --~xx णो वस्मिकात्मजः ॥ [२०] मंगपुनो नारदश्च जासिको माहवांगजः । ढोलसूनुर्वसंतश्च कलस्यात्मजधन्तुक: । [२१] . सोभरात्मा महीपाल: L.25. xxx xv-जनः । फुलोरी सडसंभूत: देधरो माधवात्मजः ॥ [२२] सोढलो रामपालस्य सेल्हणो राजिकोद्भवः । एते गोष्ठी समागम्य पुत्रपौत्रादिL.26. - [रिका: ॥ [२३] [प्रथा तो लिख्यते वृत्तिर्देवदेवस्य चक्रिणः । संप्रदत्ता नरेन्द्रेण पुरवासिजने न च । [२४] दे रहे वीथय: षट् वाटिका देवहेतवे । गोणी. L. 27. [प्रसूतिरवस्य मानोमानरसादिका ॥ २५] यंत्रे यंत्रे पली [ग्राह्या चा[तुश] पुष्पमालिकात् ।। मापकाच्च चतुर्थीसो यः का चिन्मापको भवेत [१२६ यः कश्चित् हL. 26. रते वृत्तिं न ददाति च मानवः । स गच्छेबर[क] घोरं यावदाभातसंप्लव: ॥ [२७]] पस्याः [प्रशस्तेः कर्तारौ वुधौ पालकुलद्धरौ। []तव्यं सर्वविवुधैन्यूनान्यनं विचारL. 29. त: ॥ १८] संवत् १२०७ का-ि-पौर्समास्यां महाराजाधिराज -- जयपालदेवविजयराज्ये उत्कीर्मा सोमलसूत्र धारण ॥ - Restore चितिर्यावत्तावदि. चातु, can, of course, not be correct. Read चतुर्थ शी. 9 The last word is probably meant for यावदाभतमंघवं
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy