SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 278 EPIGRAPHIA INDICA. L.14. लों दिवि गणयितुं कोलीभिः समर्थ: तस्य स्तोतुं सकल[म]थ वा क: प्रगल्भ: गुणौघं [॥११| चंद्रः कथंचित्ममवाप्य वृद्धिं पक्ष किलैक विमL.15. ___ लं करोति [] जज्ज: पुनर्भूतलपाळ -- हावेव पक्षी विमलौ विधत्ते ॥ [१२] सङ्गः साधुभिरेव कोपशमने शक्तिश्च धर्मे मतिः दानभ्यासविधि: पL. 16. रोपक्वतये कार्य गुरूणां न[ति: ।] -- श्रीपुरुषोत्तमाहियुगले गोष्ठी समं पंडितैः जज्जस्यासिकसंभवस्य सुमतेः किं किं न लीकोत्तरं । [१३]" काL. 17. यः परोपकतिभिः मुक्कतो -हिर्मुरारिचरणस्मरणेन चेत: [1] लक्ष्मीरपि प्रणयिवांच्छितपूरणेन सत्येन वागपि च येन कता कताL. 18. ॥ [१४]" थोमानिस्मिकनामधेयविदितो राजन्यवंशोहतः तस्यासावुपयेमिवान्दुहितर धर्माभिधानां सतीं। शीलाचारविभूषणं शुभगुणं भर्तृव्रL.19. तां सम्मतां तस्यां [पुत्र चतुष्टयं समभवहर्मोपपन्न तत: ॥ [१५] तस्यानुजो गुणनिधिगुणिनां वरिष्ठः ख्यातः सुरहिजगुरूचितभक्तियुक्त: [] गांभीर्यL. 20. सत्यनयदान[विवे] कवुद्धि: श्रीआसिकात्मजमुनिर्मलपज्जनामा ॥x [१६] अवन्तराजतनयां भार्यामुदवहत्सतीं। तस्यां स जनयामास x x x x - ~ix [१७]" संसार हरिभक्तिसारमखिलं विज्ञाय गोष्ठीजन: साई धर्मधुरां चिराL.21. य वहता जज्जेन निर्मापितं । विष्णोहर्म्यमनल्पशिल्परचनावैचित्रापावं वह " The reading of the stone seems to have been पावणेन्दुः. " Restore भक्ति: श्रौपुरुषो. 1 Restore मुकतोचयेन बुद्धिम. " Verse 17 stands in the margin, and is preceded by the figure 20, which refers to the line where it is to be inserted.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy