SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 238 EPIGRAPHIA INDICA. L.17. [च्छिवधनुर्गुणं विजयिनोप्याजौ विजित्यो[र्जितं जातोस्मादभिमन्युरन्यनृपतीनामन्यमान स्तृणम् ॥ यस्यात्य[अत]18. वाहवाहनमहाशस्त्र प्रयोगादिषु प्रावीण्यं प्रविकस्थितं पृथुमतिश्रीभोजपृथ्वीभुजा । च्छवालो कनमावजात19. भयतो दृप्तारिभंगप्रदस्यास्य स्याङ्गणवर्णने त्रिभुव[ने] को लब्ध(ब)वर्णः प्रभुः ॥ "तुरगखरखुरा __ग्रोत्खात[धावी]20. समुत्वं स्थगयदहिमरस्मे (श्मे)मंडलं यबयाणे । प्रचुरतररजोन्याशेषतेजखितेजोहतिमचिरत 21. एवा[शं] सतीवानिवारम् ॥ शरदमृतमयूखखदंशप्रकाशप्रसरदमितकीर्तिव्याप्तदिक्चक्रवालः । अजनि विजय22. पालः श्रीमतोमामहीयः शमितसकलधात्रीमंडललेगलेस(श): ॥ भयं यच्छत्रणां त्रिदशतरुणी वीक्षितरणे 28. क्रमेणाषाणां व्यतरदसदप्यात्मनि सदा । सतोप्यंशवादादव[नि वलयस्याधिकमतो (बु)धा नामाश्चर्य व्यतनुत 24. नरेंद्रो दृदि च यः ॥ "तस्मादिक्रमकारिविक्रमभरप्रारंभनिर्भेदितप्रोत्तुंगाखिलवैरिवारणघटो यन्ना[स]कुं 25. भस्थलः । श्रीमान्विक्रमसिंहभूपतिरभूदन्वर्थनामा समं सर्वासा(शा)प्रसरहिभासुरयशःस्फारस्फुर. केसरः। 26. वा(बा)लस्थापि विलोक्य यस्य परिघाकारं भुजंदक्षिणं क्षीणाशेषपरावयस्थितिधिया वीरश्रिया संश्रितम् । सागेष्व27. वगृहनाग्रहमहंकारादहपूर्विका राज्यश्रीरक[ता]धिगस्य विमुखी सर्वान्यपुंवर्गतः ॥ अत्यंतो दृप्तविहितिमि28. रभरभिदि छादितानी[ति] ताराचक्रे विष्ववप्रकाशं सकलजगदमंदावकाशं दधाने । निःपर्याय दिगास्यप्रसरदुरु29. क[राकांसधात्रीधरेंद्रे यस्मिनाजांस(श)मालिन्यहह सति वृथैवैषकोन्यौशमाली "यहिग्जये वरतुरंगखुराप्रसं30. गक्षुण्णावनीवलयजन्यरजोभिसर्पत् । विहेषिणा पुरवरषु तिरोहितान्यवस्तुत्करं प्रलयकालमि वादिदे31. श ॥ तस्य क्षितीखरवरस्य पुरं समस्ति विस्तीर्णशोभमभितोपि चडोभसंज्ञम् । प्राप्तेप्सितक्रय समग्रदिगागतांगि32. व्यावण्यमानविपणि व्यवहारसारम् ॥ ॥ासीनायसपूर्विनिर्गतवणिग्वंशांव(ब)राभीशु मान् जासूक: प्रक[टाक्षता33. बैंनिकरः श्रेष्ठी प्रभाधिष्ठितः । सम्यग्दष्टिरभीष्टजैन[चरणदार्चने यो ददौ पात्रौघाय [चतु] विधं [त्रि विवु(बु)» The above appears to be what was originally engraved, __ Read °धिकस्य. but the akshara i may have been altered. 35 Metre, Sragdharti * Read . . * Read मिष्यर्यायं. » Metre, Malint; and of the next verse. 7 Metre, Vasantatilaká; and of the next verse. * Metre, Sikbariņi. Metre, Sardalavikridita. 11 Metre, Sardálavikridita; and of the next verso. - Read "माचासूक:. * Originally fiat was engraved. 40 Perhaps altered to श्रेष्ठि प्रभा'.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy