SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ DUBKUND STONE INSCRIPTION OF VIKRAMASIMHA. 237 TEXT." L. 1. भों। [ओं] न[मो] वीतरागाय ॥ आ" -- -ट- टना[द्यत्या दपोठं लुठन्म [दारनगम[द]गुंज[द]लि[म]विष्ट्यतसाराविणम् । [त]2. [त्या] - वह[च]: जरमु---[तां] सं.f-द्दे[ग]मिवाकरोत्स ऋषभस्वामी थिये स्तात्मता[म् ॥ वि(बि)चा3. [णो] गुण[सं][ति हततमस्तापो निजज्योतिषा [युक्तात्मापि जगति संगतजय[च] क्रे सरा गाणि यः । उन्माद्यम4. कर[व]जोर्जितगजग्रासोल्लसत्केसरी संसारोग्रगदच्छिदेस्तु स मम श्रीसां(शांतिनाथो जिनः । जा[चं] सखदखंडित5. क्षयमपि क्षीणाखिलोपक्ष[यं] साक्षादीक्षितमक्षिभिर्दधदपि प्रौढं कलंक तथा । चित्वाद्यदु पांतमाप्य सततं [जात]6. [स्तथा?]नंदकच्चंद्रः सर्वजनस्य पातु विपदश्चंद्रप्रभोहन्स नः ॥ सो(शो)कानोकहसंकुलं रतितृण श्रेणि प्रणश्य[इम7. - - [मा]ध्वगपूगमुद्गतमहामिथ्यात्ववातध्वनि । यो रागादिमृगोपघातक्कतधीवा॑नाग्निना भस्मसागावं कर्म6. वनं निनाय जयतात्मीयं जिनः सम्मति: ॥ "प्रसाधितार्थगुर्भव्यपंकजाकर भा]स्करः । अंतस्तमो पहो वोस्तु गो9. तमो मुनिसत्तमः ॥ "श्रीमज्जिनाधिपतिसहदनारविंदमुगच्छदच्छतरवो(बो)धसमृदगंधम् । अध्यास्य या जगति पंकजवासिनी10. ति ख्याति] जगाम जयतु सु(9) तदेवता सा ॥ "आसोत्कच्छपघातवंशतिलकस्त्रैलोक्यनि यद्यशःपांडवीयुवराजसूनुर11. समद्युद्धीमसेनानुगः । श्रीमा[न]जुनभूपति:" पतिरपामप्याप यत्तुल्यतां नो गांभीर्यगुणेन निर्जितजग[]न्वी धनु12. विद्यया ॥ श्रीविद्याधरदेवकार्यनिरतः श्रीराज्यपालं हठात्कंठास्थिच्छिदनकवाणनिवहत्वा महत्याहवे। 13. [डिंडीरावलिचंद्रमंडल[मिलन्मुक्ताकलापोज्व(ज्व)लैस्त्रैलोक्यं सकलं यशोभिरचलोजसमा पूरयत् ॥ "यस्य 14. प्रस्थानकालोत्थितजलधिरवाकारवादिवशब्दा(ब्दा) वेगानिर्गच्छदद्रिप्रतिमगजघटाकोटिघंटार वाश्च । संस15. पंतः समंतादहमहमिकया पूरयंतो विरेमु! रोदोरंध्रभागं गिरिविवरगुरुद्यत्प्रतिध्वानमियाः ॥ "दिक्च16. काक्रमयोग्य मार्गणगणाधाराननेकान् गुणानच्छिवाननिशं दधदिधुकलासंस्पईमानद्यतोन् । [सू नु17 From Sir A. Curningham's rulbing, supplied to me by 23 Metre, śårdülavikridita; and of the next verse. Dr Burgess. " The akshara in brackets was originally omitted, and is * Expressed by a symbol. engraved below the line. 19 Metre, Śårdûlavikridita; and of the next three verses. * The aksharas in these brackets bave been partly » Read शत्रद. painted over in the rubbing. a Metre, Sloka (Anushtubi). * Metre. Sragdbarà. * Metre, Vasantatilakà. 17 Metre, Sardilavikridita; and of the next verse.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy