SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ HARSHA STONE INSCRIPTION. 123 25. L. 24. पहाटच्छमना नंदी शिवासबस्थितिक्रमः । श्रीहर्षाराधने ननं स्वयं मर्यमवातरत्॥-[32.] पाजन्म ब्र(ब)मचारी दिगमलवसनः संयतामा तपस्वी श्रीहर्षाराधनकव्यसनशुभमतिस्यतासंसारमोहः। पासीधी लब्ध(ब)जमा भवतरणधियां - -[षी.] सुव(ब)न्धुस्तेनेदं धर्मिवित्तः सुघटितविकटं कारितं हर्षहम्म्यम् ॥ -[38.] अस्मिंश्चंद्रांकशैले गगनपथलिहोत्तुंगभंगेप्रमेयं हर्म्य श्रीहर्षनामप्रथितपशपते: सहिमानो[प]मानम् । दृष्ट्वा सद्भोगयुक्तं व(ब) हुसुरभवनं कारितं येन 26. नासाध्यं किंचिदस्ति स्फुटमिति तपसो निःसहाणां यतीनाम्।-[34.] भासीवैष्ठिकरूपो यो दीप्तपाशपतव्रतः । तीव्र वेगतपोजातपुण्यापुण्यमलक्षयः ॥ -[85.] सदा शिवसमाकारस्तस्येश्वरसमद्युतेः । भावद्योतोभवच्छिष्यः संदीपितगु27. [रुक*]मः॥-[36.] गुरोरानामयं प्राप्य प्रतिष्ठासोः शिवालयम्। यथाप्रारब्ध(ख)कार्याणामंगीकृतभरोभवत् ।-[37.] पुरस्तात्पर्वतस्थाधस्त्रितयं येन कारितम् । सत्कपो वाटिका दिव्या गोप्रपा घटितोपरीः॥-[88.] सदैव वहमानेन कूपेन स्वादुवारिणा । वाटिकासेच28. . . . . . प्रपाभरणन्तथा।-[39.] सत्पुष्परचनं शश्रोः पयःपानं गवामपि। कार्ययमिदं सारं दर्शितं पुण्यकांक्षिणाम् ॥ -[40.] दिगंव(ब)रं जटा भस्म" तयं च विपुलं मही। भिक्षावृत्तिः करः पात्रं यस्यैतानि परिग्रहः ॥ -[41.] शिवभवनपु --[पाः]यदासीत्तदखिलमुपलौघेः पूरयित्वा गभीरम। समतलमुखगम्यं प्रांगणं तेन कांतं मसूणतरशिलाभिः कारित वं(ब)धयित्वा । -[42.] वीरभ[2]सतः ख्यातः सूचधारीच चंडसिव" । विश्वकर्मेव सर्वज्ञो वास्तुविद्या[म] -~-[*] -[48.] | [ये]न निर्मितमिदं मनोहर शंकरस्य भवनं समंडपम् । 29. 15 Metre of verges 33 and 34: Sragdhara. #Metro of verses 35-41: Bloka (Anushpabh). • Originally we, altered to w. #Metre: Malint This word is perfectly clear in the impressioni and cannot possibly be read in any other way. It offends against both the metre and grammar. Metre : Sloka (Anushtabh). 18
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy