SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 122 टका. L. 18. 20. 21. श्रीमा कारावेश्मनि भूरयय वितस्तावधि यावडे तन्मुक्त्यर्थमुपागतो रघुकुले भूचक्रवर्त्ती खयम् ॥ [19.] 23. EPIGRAPHIA INDICA. 19. 39 येन दुष्टदमनेन सम्तः साधितालिमही खवा (मा) त्रुभिः । लीलयैव वशवर्त्तिनी कृता किंकरीव निजपादयोस्तले ॥ – [22] यस्य चार चरितं सतां सदा खतां जगति कीर्त्तितं जनः । इष्टिजातघनरोमकं [म्बि^]ग्रहराजोभूत्तत्सुतो वासवीपमः । 36 ते [20] गली येते श्रीसिंहराजरहिता किल चिंतयंती भीतेव संप्रति विसुनंनु को ममेति । येनात्मवा (बा) हुयुगले चिरसत्रिवासं संधीरितेति ददता निज सुताचारः सुतारे प्रतरलतुरमेधाश्वच मी कर्पूरैः पूगपूरैर्मूलयतरुवरैर्हेमभारैरपारैः । उद्यद्दानैः समानैश्चलकुलगिरिभिर्हन्तिवारैः सदारैविधीने प्रातिर- जायते तनुरलंसुः [23.] -[26.] छचधारावरग्रामो द्वितीयः शंकराणकः [*] नमो हर्षनाथाय] [भया दत्ती समासनी ॥ " [25] श्रीमहुर्शभराजेन योनुजेन विभूषितः [*] नेवासो विद्युनेव हलायुधः 22. [महाराजावली चासो शंभुभक्तिगुणोदया । श्रीहर्षः कुलदेवोस्यास्तस्माद्दिव्यः कुलक्रमः ॥ - [27.] अनंतमीपर श्रीमान् पछित चौसर (ख): पंचालाकुलाचायेविवरूपी भवरुः ॥ [28] दीक्षाजातमलध्वन्सविस्फुरज्ञा- " 40. Metre : Sragdhar&. [रा [21.] भिरिति भृतैः प्राभृतैर्यः सिषेवे ॥ - [24.] # [ननि *]लः । प्रशस्तात्योभवच्छियस्ता पाचपतः खती [20.] भा[व] रक्तो भव शिथी दिनामतीट: वाटिकान्ययोतसहिमकुलसंभव: 1 (1) [30] हर्षस्यासव्रतो ग्रामः प्रसिद्धो राणपतिका । सांसारिककुलान्नायस्ततो यस्य विनि[र्गमः ॥ * ] – [31] Metre: Sarddlavikridita. as Metre Sloka (Anushtubh). : Metre: Vasantatilaka. 35 Metre of verses 23 and 23: Rathoddhata. "The two aksharas here broken away, were probably 37 Metre of verses 25-32: Bloks (Anushtubh). 4s One would expect to read here पंचायंचकुलाबावी, and I believe that the akshara T has been altered to already in the original. ' Read "सविद्युरा 4 Originally f, but apparently altered to ब
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy