SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ CINTRA PRASASTI OP THE REIGN OF SARANGADEVA. 281 . L. 10. 11. 12. महामनमर्जुनं सः। सार्क सधापाकमभुत [नाक] नितंबिनीनामधरामतेम । [ange राकानिशाकरसनाभिगुणाभिरामो दामोदराय व वि क्रममांसलत्रीः । भूपालमौलिमधिरर्जुनदेवनामा कामार्जुनीमिव धनानि धरामदुन्ध । १. [0] स्ते विधाय कदनाय दुराशयाना दाना वधूतसुरमाखिनि भूमिचक्र । यः खैरुदारचरितैरनचः प्रजानां रजां चकार किल चक्रधरावतारः । ९ [] तस्यांगभूर्जयति गूर्जरराज्य सनीसंभोगकंदलितसौख्यनिमग्नचेताः । क्षोणीसमुहरणकेलिरसोत्तरंग: सारंगदेव इति माधरानुभावः । १२ [1] युधि यादवमा लवेश्वरावक्षत क्षीणवली बलेन यः । पृथुविद्याधारिणौ पुरा पतगेंद्री गजकच्चपाविव । १५ [0]! 13. । 14. 15. 16. भधारकधीलकुलीशमवी तपः क्रियाकांडफलप्रदाता । पवातरहिखमनुग्रहीतुं देवः स्वयं बालमगांकमौखिः । १४ [0]" अनुग्रहीतुं च चिरं विपुवकानुलूकभूतानभिशाप तः पितुः। ललाटमा व लाटभूषणं समेत्य कारोहणमवास यः । १५ [0]" पवतेस्चत्वारः पाशपतव्रतविशेषचर्यार्थ । सकुशिकगा बकौरुषमैत्रेया इति तदंतसदः । १५ ] ततस्तपखिना तेषां चतुर्दा जातिगता । भुवं विभूषयामास चतुरसंवमुद्रिता । १७ [0] एतेरनुए 17. - Read भभुज; the syllables 'मभु' are blurred; नाव| GMetre, Vaitaliyar almost entirely gone. # Metre, Upajati. Motre of verses 10-12, Vasantatilaka. The eighth 6 Metre, Vamsasth. letter of the third pada and the second and third of the 6 Metre, Arya. fourth are not quite distinct. Metre of rerses 17-18, Anushtubh. The sixth and . The first ayllable of 'निमय in indistinct. seventh syllables of vorne 17 are blurred. 2N
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy