SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 280 L.1 ॥ नमः शिवाय । 2. 8. 5. 6. 7. EPIGRAPHIA INDICA. वेलीच्यमंगलमनंगरिपीरपत्यमंकूरितैकदशनोज्ञसदाननश्रीः । देव: प्रपद्य दयेकपदीं कपर्दी श्री 4. भूयादमेकपमुखः संपदेवः [] भूपतिमोलिर चौलुक्यवंशमवतंसयति का जिन्दुः । यस्य विधारमपि 9. यदि खितं श्रियमामवेदिनः समाधिमाखाय विलोकयंति थे । चितसंतापमपाकरीतु वः धयम भूवचः । [१] H शेलामजोरसिज गंगकु रंगनाभिपत्रावलीतलिनतत्पमयालुपाणिः । पीयूषभानुकक्षिकाकखितावतंसी देवः शिवानिवि TRANSCRIPT. तनोतु दिवानिशं वः । २ [] संयति मंडला मारादमंस्त शतधारमरातिवर्गः । 8 [u] चावचमूलमभितः चितिपा[हि] बालमुन्मूलयन् कुलिशवंशभुवा भुजेन । सत्य स्व यः किमपि धाम जनेन राजनारायचेति जगदे जगदेकनाथः । ५ (O मित्रात्मकलां व्यधत्त सकलचनावतंसे जगतापव्यापदपा करिष्णुमहिमा श्रीवैद्यनाथः प्रभुः । मस्तेन चिकित्सितास्तदुचितं विश्वोपकारव्रत खातेन प्रतिभूणामपि द: मोठा मदषयः । 4 [0]" 8. नागशदेवीति बभूव यस्य जाया जयश्रीरिव देहबचा । तया स राजा इतरां बभारी भावेव देवी परिचांकमतिः । (* प्रशांतविश्रांत भुजप्रतापः प्रतापमज्ञावरजः स राजा । खपौरुषत्कर्यरसातिरेकादेकातपत्रां बुभुजे परिव[] श्रीविश्वमशः खपदेभिविच प्रताप Metre of verses 7-8, Upajati. Metre, Vardaathd. Metro of verses 2-5, Vasantatilaka. The fourth consonant of fafauif is completely gone; the first and second syllables of we are blurred. A Metre, Sardúlavikridita.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy