SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ PEHOA PRASASTI OF THE REIGN OF MAHENDRAPALA. 247 स्फूर्जतेज प्रविहतपरस्फारसेनान्धकारः । 16. 17. L. 15. नंक्षान्तः चतकलिमल: चिप्तरागादिदोषः स्निग्धच्छायस्तकरिव ततस्मत्कालानम्ममूर्तिः । [१७]" नामापि प्रकटतरं निशम्य यस्य क्रुषस्य भुकुटितरहिताननस्य । दृप्ताना युधि विकसहिगाढभासां ससंसे करतलतः पाणदः । [१ ] यदास्यसरसीर सरसमर्थिनां पश्यताबितान्तमगमल्वणाल्जयमुपद्रवो मानसः । व्यपूर्णत च समाप्रतिभटानहन्तिनां घटा विघटनोमुखी समिति यस्ख सद्यः पुर। [tent इत्युहामप्रकटितगुणोहाररम्या x क्रमेण प्राप्तथीकाण् एभतरधियसाधुरबानयोपि । विषोसौधान्धतुलमहसx कारयामासुरव वस्तास्ती[वाजवजल]निधीमा-] मन्दवीधेः । [२.1]" गोरोन कारितं मध्ये पूसराजेन पृष्ठतः । पुरती देवराजेन धनान्धतमसछिदे । [२१ चतुस्ममुद्रसीमाकं यावदेतबहीतलम् । दमायतनं तावहिभातु सदनं श्रियः । [२२] धन्वन्तरि[प्र]19. तिनिधिय् श्रुतसारमूर्तिमहन्धुरथुत इति प्रकटाभिधानः । काम्बोजज प्रभुमन x कमलहिरेफो रामस्थ सूनुरित कारयिता वभूव । [२५॥" यक्षपालकनामैको हितीयो गजराभिधः । पाटला[ख्य स्तृती[योपि प्रा-] मो भीगाय कथितः । [२४] पवार्य मानार्थः श्रेयोर्थ देहस्य । संसारं दृहोचे कर्तव्या सहुधिः । [२] स्वकुलगगनभानुः] -लि-रप्रसताः श्रुतविनयविदन्धी भटराम किशासीत् । पछत मधुरविधा मु] -सख "Metre, Mandakranta Motre,Anushtubh. - Metre, Praharshiņi. Read force. * Metro, V antatilak. The last ayllablo of the first * Metro, Prithvi. Pada is not very distinct. * Motre, Mandakrents. Read विची'. The brnoketed >> Metre, Anushtabh. The bracketed ayllables have been signs are very indistinct. oonjecturally restored. Motre, Anushtubh. Read °वमसजिद. Matre, savitrt. Bad पीये. 20. - Slotere per te realiseren Band firstTbo bem
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy