SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 246 EPIGRAPHIA INDICA. L. 8. [ममराणां मन्दिरास्युच्छ्रितापस्थगितशयधराणि स्फारमारोपितानि । जगति विततभासा येन दूरं विभान्ति खयश इव निरोडुं शवो दिङ्गिखाताः [4] तत्संतानमहोदधे प्रमुदितप्रोद्यनुजनात्र याहसानमौक्तिकांशनिकरस्कारीभवत्सम्पदः । प्रख्यातादजनि ववशतिलकः श्रीवबटाख्या र प्रभु प्राप्ताशेषमनोरथथ् शुभतरव्यापारतुङ्गोबतिः ॥ [er" तस्य स्फुरदिन्दुरुचि: गौररिव जल धिकन्यका जाता [0] नाना मङ्गलदेवी जाया गिरिजव गिरिशस्त्र । [...] तस्मात्तस्यानजुका प्रादुरासीदुश्चैश् शान्तस्मत्सु निर्मपरषु । क्रूर x केतु(रारातिचक्रे क्रुषासेनाकुन्चगानरौद्रे [...]" 10. तस्य स्फुरबिशितखड्गनिवत्तशतोस्वस्तान्धदीननिकरोहरणोरकीतेः । सदृत्तरतवनितातिलकाङ्ककल्ये कान्ते वभूवतुरुदारवाचकान्ते ॥ [१२]" एका चन्द्रेति विख्याता द्वितीया नाईकेति च । विशि12. ष्टगुणनिर्माणाहे एव सदनं त्रियः । [१५] चन्द्रायास्ममजनि गोग्गनामधेयो धीराणां धुरि विनिवेधितो विधाचा । भूनाथो हिषदिभकुम्भमेदनिर्यभुक्ताभि[महितमहीतल] शितासिः । [१४]" प[स]त [च वि-] चक्षणं क्षतविपक्षपक्षप्रभ प्रभाकरकरीत्करं खवलसैनिकाम्भोरुहाम् । अधर्मपरिपन्थिनं तदनु पूर्णराज सुतं खवंशगगनोदर तुहिनदीधितिं नायिका । [१५] करत[ल स्थगिताधरपक्ष वा प्रतनुकान्तिकपोलतलोदरम् । सिषिचुरसुजलैयदरिस्त्रियम्मलितप्रचुरालकजालकाः । [१५]" तस्य धाता गुणनिधिरभूमोदरो देवराज: "Metre, Malint. Only the lower portions of the brack | Metre, Anuabtaoh. Read नापिति . eted syllables are visible. 19 Metre, Praharshiņi. The bracketed letters are very "Metre, Sardalavikridita. indistinct, with the exception of the vowels i agd &; the first "Metre, Arya. two look almost like 'गदि. 16 Metre, Balini. * Metre, Prithvl. The bracketed letters are indistinct. Metre, Vasantatilaka. Metre, Dratavilambite. Read 'खु..
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy