SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ KUDARKOT INSCRIPTION. 181 १. 5. ख्यातो हरिरिवापरः । श्रीवर्षेण समुत्कर्षे नीतीपि विकतो न यः ॥-2. 'पविचलितरतसंचयमशोभितभूभदवतभुना। पुरुषोत्तमस्य विसदृशमासी समाजन यख। -3. "तस्याभवत्सुतनयो परिवर्मनामा श्रीमन्मत्यपरनामशतप्रतीतिः । यस्मिनुवाविव तपत्यखिलखव(ब)न्धुस्खीवनापाजवनानि विकासमीयुः।-4. "यस्थाबापि तारातिमन्दिरोखानपादपान् । दावव्याजन दहति प्रकामं कोपपावकः ॥-5. "विशालवचःफलकाभिलवप्रकटखावणसविवेयाः । भनेकसय - नियासंख्या निखातरक्षा व यख रेखः।-8. "मरागयापि यस्वासीयं द्रष्टुं न पारितं । यत्पृष्ठमरिवाहिन्या यच वचः परस्त्रिया । -7. "प्रजापतिं निर्मित - सप्तसागरक्षमाधरं यो लघयन्मिसच्या। महादानम्बु(ब)निधीनकल्पयत्सुराधिवासानचाच कोटिमः।-8. महान्तः कर्कशामानो व(ब)बमूखा पपि चिती। सावत्र मात्रया येन मतिं नीता महीपतः । -9. खप्रासादमहाभारगुरुभूततनोरिव । यः कूपखनमव्याजेमिरा भूमेरमोचयत् । -10. मार्गणाभिमुखा लुबा(बा)समता: फलकाश्या। विमुखा येन रिपव: बता न पुनरपिनः । -11. लोके प्रथयतापूर्व व्यवहार कोंगलं । येनायित्वमगत्वैव जिताः प्रत्यर्थिनः सदाः"1-12. जनयामास यः पुत्रं चयीरक्षषदीक्षितं । श्रीतचदत्तनामानं नमितारिगिरोधरं ।-13. "सर्वेषामभयप्रदेन सहजास्मतसथानकयो युनेन यथोपिना तुमिव वसा वयं केव[]". इत्युचे परिक्षामन्यव एव प्राप्यावसामान्तरं लब्धा(या)सवचरनिगमपया यस्वासवो निर्ययुः।-14. 10. •Metrs, Arya The three atsiaras TVC are quite clear in the impresnion, but they offend against the metre and yield no suitable sense. I would ruggest reading भदनादृतभुवन WRasd.चाईन. 11 Metre, Varantatilak.. 12 Metro, Sloka (Anushtabh). * Metro, Upendravajra. * Metre, Sloka (Anushtubb). "Metre, Upendravajra. * Metro, Sloka (Anushtabb); and of the next four versen. - Read मदा. Metro, Sardalavikridita. • Possibly बाबा .
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy