SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. PAPRIL, 1898. Devanagari Edition (Bombay). यस्मिनः 40a तस्य प्रज्ञा 400 मूक्ष्मार्थन्याययुक्तस्य वेदाभूषितस्य च । पर्वानुकमणी द्वितीयः इस रोमहर्षण वाहो यं ततः तसा स्वयंवरो देव्याः कार लभ कासः ज्ञेया हरणहारिका ततः South-Indian Ms. इतिहासात हास्मिन्तपिता बुद्धिरुतमा । स्वरब्बञ्चनयोः कृत्वा लोकवेदाश्रयेव वाक। अस्य प्राज्ञाभिपन्नस्य विचित्रपदपर्वणः। Drest. भारतस्योतिहासस्य श्रूयतां पर्वसंग्रहः । सर्वानुक्रमणं पूर्व द्वितीयं पर्वसंग्रहः ।। पाध्यं पोलोममास्तीकमादिवंशावतारणं। ततस्संभवपक्तमत्भुतन्देवनिर्मितं ।। अथी जतुगृहस्थात्र हैडिंपर्क चोच्यते। ततो बकवधः पर्व पर्व चैत्ररथन्तथा। तत स्वायंवरन्दव्याः पाञ्चाल्या पर्व चोच्यते । अत्रधर्मेण निर्जिस्य ततो वैवाहिकं स्मृतं ।। वितुरागमनं पर्व राज्यलाभस्तथैव च | अर्जुनस्य वने वासं सुभकाहरणन्तथा । सुभद्राहरणादू. ज्ञेयं हरणहारित। ततः खाण्डवदाहास्यं तत्रेकमयदर्शनं ।.. सभापर्व ततः प्रोक्तं मन्त्रपर्व ततःपरं। जरासन्धविधः पर्व पर्व दिग्विजयस्तथा । पर्वन्दिग्विजयादू राजसूयकमुच्यते ।। ततश्चाभिहरणं शिशुपालक्वन्ततः। यूतपर्व ततः प्रोक्तमनुप्रतमतः परं ।। तत आरण्यक पर्व किमीरवध एव च। ___Deest. ईश्वरार्जुनयोर्युद्ध पर्व कैरातमुच्यते । इन्द्रलोकाभिगमनं पर्व शेयमतः पर। Deest. तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः। जटासुरवधः-पर्व यक्षयुद्धमतः परं । तयेवाजगरं पर्व विशेषन्तदनन्तरं । मार्कण्डेयसमाण्या च पर्वोक्तन्तदनन्तरं ।। संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ।। घोषयात्रा ततः पर्व पर्व प्रायोपवेशनं । श्रीहिद्रोणकमायानन्ततोनन्तरमुच्यते। द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः। Deest. यिक किरिवध उच्यते | 50a अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परं । संज्ञित 500 5la 516- मलोपाख्यानमपि च धार्मिकं करुणोश्यं । मिवातकवचर्य वं पर्व चाजगर ततः । समास्या च-पर्वानन्तरमुच्यते मृगस्वमोहवं ततः द्रौणिकमाख्यानमैन्द्रयुग्मं तथैव च । जयद्रयविमोक्ष पतिव्रताया माहात्म्य सावित्र्याश्वमदुतं । 56 रामोपाख्यानमत्रैव पर्व शेयमतः पर। 57a 576 570 पाण्डवानां प्रवेशश्च समवस्थाच पालन । नां वधः 580 अभिमन्योः उद्योग __ सय पर्व ज्ञेयमतः पर तथा 60 | कुण्डलाहरणं पर्व ततःपरमिहीच्यते।। आरणेयन्ततः पर्व वैराटन्तदनन्तरं ।। ___Deest. कीचकानान्ततः पर्व पर्व गोमहणन्ततः। अभिमन्युना च वैराटपाः पर्व वैवाहिक स्मृतं । उद्योग पर्व विज्ञेयमत अर्द्धम्महासभुतं । ततस्सञ्जयवानाख्यन्तदनन्तरमुच्यते । प्रजागरन्ततः पर्व धृतराष्ट्रस्य चिन्तथा। पर्व सानस्सुजात्तम गृहमपास्मदर्शनं । 58a
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy