SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 92 THE INDIAN ANTIQUARY. [APRIL, 1898. ON THE SOUTH-INDIAN RECENSION OF THE MAHABHARATA. BY M. WINTERNITZ, PE.D. (Continued from p. 81.) I now proceed to give some more extracts from our Grantha MS. I am obliged to omit, for the present, the highly interesting first Anukramariká or Table of Contents, but I give the end of the first Adhyâya, the Parvasarigrala and the second Table of Contents for the first three Parvans, and the end of the second Adhyâya. B. 254 255 Adiparvan, 1,252-275. South-Indian Ms. Deranagarí Edition (Bombay). सूतः। | सौतिरुवाच। इत्येवं पुत्रशोकान्धृतराष्ट्र जनेश्वरं । आश्वास्य स्वस्थमकरोत् सूतो गावत् गणिस्तदा। 252 गावल्गणिस् अनोपनिषदं पुण्यां कृष्णद्वैपायनोब्रवीत् । ___Deest. 1253 विद्धिः कथ्यते लोके पुराणे कविसत्तमः॥ भारताषयनान् पुण्यादपि पादमधीयतः । यनं पुण्वमपि श्राधानस्य यूयन्ते सर्वपापान्यशेषतः । प्रबन्ते देवर्षयो पत्र पुण्या अमराजर्षयस्तथा। | देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमला। कीर्त्यते शुभकम्माणस्तथा यक्षमहोरगाः । यक्षा भगवान् वासुदेवश्च कीस्वतेत्र सनातनः। स हि सत्यमृतश्चैव पवित्रं पुण्यमेव च । 256 शाश्वतं परमं ब्रह्म परमज्योतिस्सनातनं । ब्रह्म परम ध्रुवं यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः। 257 असत्सन् सदसश्चैव यस्मादेव प्रवर्तते। असच सदसचैव यस्मादिश्वं सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः। 258 मृत्युपुनर्भवाः अद्धधात्म भूयते यत्र पञ्चभूतगणात्मकं । यच गुणा' अव्यक्तापि परन्तच स एव परिगीयते । 259 "वि परं बच्च यन्तं पायन्ति परामुत्ताजपानयोगबलान्विताः। यत्तयतिवरा मुक्ता प्रतिबिंबामवादशैं पश्यन्त्यात्मन्यवस्थितं। 260 श्रहाधस्सोयुक्तास्सत्यधर्मपरायणाः। श्राधानः सदा युक्तः सदा धर्मपरायणः। कथयनिममद्धपायं नरः पापात् प्रमुच्यते। 261 आसेवनिम अनुक्रामिणमडपाबं भारतस्यैवमादितः। अनुक्रमणिकाध्याय स्येममा भास्तीकस्सततं श्रिण्वन् न कृच्छ्ष्व वसीदति। 262 भास्तिक सहामधे जपन् कश्चित् सयो मुच्येत किल्बिषान् । उभे संध्ये किंचित् भनुक्रामिण्याश्च तन्त्र स्थादिवा रात्र्या च सञ्चितं अनुक्रमण्या यावत्स्यादन्हा रा' भारतस्थ व पुण्ये तत् सत्यवानृतमेव च । वपुर्खेत नवनीतं यथा दो विपदा बामणो गया। 264 भारणस्वापि वेदेभ्य ओषधीभ्यो बथामृतं । भारण्यकं च ओषधिभ्योऽमृतं यथा Deest. 285 इशनामुदाधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदा । यथैतानीतिहासानां तथा भारतमुच्यते । बच्चेदं भावयेत् श्राद्ध प्राणान् पादमन्ततः। 266 बथैनं अक्षय्यमत्रानन्तत् पितृस्तस्योपतिष्ठति। . पानं वै. तिष्ठते " Read कीय॑न्ते. शृण्वन्
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy