SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 206 THE INDIAN ANTIQUARY. 8. r-vidhêr-vilasitair-durvâta-vêgair=iva krûrair-vyakulatâm balêna gamitâ tanvi kathain sthâsyati I Vidushakam prati 11 Vayasya samâhûyatâm Kaly âpavati || Vidushakaḥ (e) Hi hi jane vayassena vvavasidam 10 nia-vivaha-kajjena tâ amhâņam chira-vadḍhidâ dani phalaitu khamḍa-ladḍuâim manoraha-ddu[mâ] I 9. ity-uks nickkramya Kalyanavatyá saka pravišati || Raja Kalyanavati ih-àsana upaviśyatim Kalyanavati tatha karôti | Raja Kalyanavatyáḥ Sasiprabhá-svaripam-agamana-prayojanam cha sarvam nivedya [11] Kalyanavati vraja tvam-avanipatêr-Vasantapalasya putrim-asmad-vachanâd-anumôdayitum=â10. râdhayitum cha idam-ch-asmat-samdishtam rajaputri śrâvayitavyâ | Drutataram-itaḥ kântê visvaiḥ samam bahir-indriyaih kvachid-api mano-smâkam nîtam tvaya prathamam haṭhat I Annjigamisbör jivasy-aitány-ath-isya Sakiprabhivachana vihitid=aśâ-tantôr-abhûd=avalambanam ||11 Idam ch=igrataḥ kartavyam-asmadiyam | 11. vijñapaniya rajaputri yatha Turushkêndra-vigraha-prasangê na drutataram-by-âgatya devi bhavatim prasâday ishyamô yatas-Turushkarajo-py-asmân-prati prachalitaḥ śrûyatê Kalyanavati | (f) Jam devo navedi || Raja Vayasya asmad-vachanid-uchyatâm mahamâtyo yath-dam-idam-upâyan-âdyachitopakarana [JUNE, 1891. 12. sampanna kritva sa-tvaram prêshyatâm Kalyaṇavatî II Vidushakaḥ (9) Jam vayasso bhanedi iti Kalyanavatya saha nishkrántaḥ || Raja Sasiprabhê âvisam gatvâ vyapagat-âdhva-śrama bhavatu bhavatî madhyahnikam vidhâtum-attishthâmah | iti sarvé nishkrántáḥ || Tritiyo-ǹkaḥ samaptaḥ || Tataḥ pra višató vandinau || Tataḥ pravisati charaḥ \\\ 13. edaśśim alaśkiyyamâna-payyamde Vandinau (h) Ese se Sayambhalisala-sivila-ņivese kadham [la]ulam yanidavvam I puro-valókya | Vayaśśa ese ke vi chale vva disadi 1 tâ imâdo -edassa sivilassa śśalûvam12 lâulam cha yaņiśśamha II aho Viggahalaa vayam-api Charah (i) Aschaliyam aśchaliyam 14. palesala-Siliņam avayyamdada II purô-valokya amhadeślya vva kevi puliśâ peśkiyyamdi yâ[ue] vamdihim edehim huvidavvaṁ II (e) Hi hi jênê vayasyêna vyavasitam nija-vivaha-karyêna(°ryam) i tad-asmakam chiravardhitâ idinim phalantu khanda-ladḍukâni manôratha-drumâḥ 10 Read vavasidam; the word is construed with a double instrumental case. 11 Metre, Haripl. 12 Read salúvam. (f) Yad-dêva ajñâpayati II (9) Yadavayasyô bhanati II (1) Esha sa Sakambharisvara-sibira-nivêśaḥ | êtasminn-alakshyamina-paryantê katham rajakulam jõâtavyam | Vayasya èsha kô-pi chara iva driśyatê tad-asmid-êtasya sibirasya svarûpam rajakulam cha jñâsyavaḥ 11 (i) Ascharyam-âscharyam | aho Vigraharaja-narêsvara-érinâm-aparyantatâ | asmaddêsîjav-iva kav-api purushau prêkshyêtê jênê vandibhyâm-êtâbhyam bhavitavyam ||
SR No.032512
Book TitleIndian Antiquary Vol 20
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages486
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy