SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ JUNE, 1891.] SANSKRIT PLAYS IN INSCRIPTIONS AT AJMERE. 205 Pool A. - Extracts from somadéva's Lalita-Vigraharaja-nataka. 2. Sabiprabha il sanandam 11 (a) Deva ditthiâ pasayņam bhaavada vihiņa va[la]htena al achchhariam achchharian Damsaņa-suhan pi apisan patthijjaï jena dullaham jassa So vi hu jai tassa kae jhijjaï ta kiņņa pajjattar 11 Daņi 7 jam bhatidárike târisa-kilesaņala-samtiva-parari parie e. 3. risassa a ņia-ppaska-vilasidassa aņurûam tam aïrena jjeva kijjadu jado 1 Pavala-pavaņoha-duddhara-davaiņala-kavalaņam taru-vara vil Na sahamti chchia kim una somålarn maladi-kusumam il Ahań to erisa deviyam-aņuriam-eârisaṁ cha siviņaa-samvihâộaaṁ ņiveiya ûsîsaemi sapa 4. riaņam bhattidariam 11 Raja 11 svagatam II Sa praudha-prasaras priya-viraha-jô duḥkh-augha-dâvânalo vishvag=våg-amritairemukh-àmbuda-tatair=yên=adya nirvapitah 1 Âu kashtam sudhay-êva nirmita-tanôs-tasy-dhunapasthitah ko=pyrêtasya sumanushasya virahah sôdhum katham yisyati | prakúšam 11 Sakhi Sasiprabhê samprati pri 5. yatama-viraha-duḥkha-dâvânalas-tvad-viyoga-prabala-prabha jana-vega-satamukhikritah kavalayang=imam daha-vitapinam katham sa kansyah sôdhum tato yâvat-priyâ-samigamo bhavati tavad-atrwaiva tishthatu bhavatt tatra tu tvadiya-kalyana-pravșitty-upabpixhitÂm= âtmanah kućala-vårttâm nivêdayitum=åtmiyâm sakala-vibram 6. bha-bhuvam Kalyaņavatîm nâma prêshayishya mahal Sasiprabh 11 (6) Jan devo åņavedi Il Raja 11 Kah kotra bhôh kah kotra 11 Pravisya purushaḥ 11(c) Aņavedu bhatt 11 RAJA || Bhadra asmad-vachanad-abhidhiyatan mahậmatyo yathả samnidhâpit-aśêsha-sayan. îsana-bhand-Ady-upakaraṇam tâmbûla-kusuma-karpura-vilópana-vasa 7. n-adi-samast-Ôpabhôgya-vastu-sampannam sa-parijanîyâh Saśiprabhâyâh sthity-uchitam sampâday=&vâsa-bhavanam=itill Purushah || (d) Jam devo anavedi ll iti nishkrántah 11 RAJA 11 Saśiprabhê SA kalpadrama-mañjar-fra hi mama smêra-smarägni-jvara jvåla-dhyamalitair=mandrathasatair-bhțin, air-ir=A lingita Ali kashtamuu(u) Déva dishțył prasanna bhagavata vidhini vallabhêna cha! Ascharyan=Âścharyam Darsana-sukhamwapy-anisam prarthyatê yêna durlabham yasya Só-pi khalu yadi tasya ksitê kshiyatê tat=kim na pary&ptam II IdAnim yad=bhartridárikâyâsetadšiša-klēšanala-samtâpa-paramparâyâ idrisasya cha nijaprasada-vilasitasy-Anarůpam tad-achirêņ=aiva kriyatâm yatab Prabala-pavanaugha-durdhara-tå pånala-kavalanam taru-vari api Na sahanta dva kim punah sukumaran malati-kusumam | Aham tveidpisam dêvasy=Anuragamaêtad sisam cha svapna-sar vidhanań nivêdy=aśvâsayâmi. sa-parijanâlin bhartridárikâm #1 (6) Yad-dêva Ajñápayati 11 AjñApayatu bhartâ II (d) Yadedeva Aj Apayati II • Metre, Åry; and of the following verse. * Bee Professor Pischel's note on Hémachandra IV. 277, according to which we should read id antiin. • Them has been retained through the influence of the Sanskrit. Read devraih amerdanh sdricar. Metro, SÅrdalavikrajitaand of the next vero.
SR No.032512
Book TitleIndian Antiquary Vol 20
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages486
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy