SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ MARCH, 1884.] SANSKRIT AND OLD-CANARESE INSCRIPTIONS. [10] vâḥ samunnata-payôdhar-âhita-śriyê dayitâ iva mudê Vindhya-nag-ôpatyakâ [*] yaś-ch-ôpamiyatê éasini saumyatva-vaimalya-sôbhâ-kalâ[] bhir=nna kalankêna Śri-nikêta-sôbhâ-samuday-âdhaḥkṛita-kula-kantakataya kamal-âkarê na pankajanmataya satv-ôtsâha-vikramair-mrigâdhirâ [j na kru(krd)r-dayataya lavanya-athairyya-g[*]mhbhiryya-athity-anupilanataya mahôdadhô(dhau) na vyâl-âśrayataya sat-kataka-samunnata-vidyadhar-âvâ[1] sataya Hima[*]chalê na khasha (sa)-parivârataya [*] yasya cha sad-bhâ(bhô)gaḥ Sêsh-ôragasy-êva vimala-kirana-mani-sat-âvishkṛita-gauravaḥ sakala-jagat-sâdhara[*] [*] yasya prakasyatê sat-kalam silêna prabhutvam-ajñaya sastram-arâtipranipâténa kôpô nigrahêņa prasâdaḥ pradânair-dharmmô dêva-dvijati-gu[] ru-jana-saparyyay-êti [*] Tasya sunn(nu)h pratapta-ruchira-kanak-âvadataḥ kalpa. tarar-iv-[*]viratam-abhika (ru) chita-phala-pradaḥ satatam=ritu-ganasy=êva [] vasanta-samayô vasanta-samayasy-[ê*]va pravik[*]sita-nibida-chûtataru-van-âbhôgaḥ sarasa iva kamala-nivahaḥ kamala-nivahasy-êva [] prabodhô mahâ-vishadharasy-êva magir-mmagériva svachchha-târa-bhâvô ôdadhêr-iv-âmrita-kalaśô-mrita-kalasasy-êv-âmarana-dâyitva [] prabhavaḥ karinah iva madal pramadâ-janasy-êva vilasô vibhavasy-êva sat-pâtraviniyôgô dharmmasy-êva kratuḥ kratôr-iva sva-da [2]kshinâ-kalaḥ prêmņa iva sad-bhavaḥ sasina iv-mala-kala-samûhô niyatam=alaṁkârabhûtaḥ sakala-nisâkar-[â*]bhiru (ra)pa 83 [10] vadanaḥ saklô vadknya prabala-ripa-bal-Anfka-samara-samavipta vijaya-rth SriVarig-para-nimi Sri-Jayabhaṭaḥ [1] Kali ["] pratipaksha-bhayâ[ch]=chharan-artthina iva yam-[â*]śri (ri) tâḥ sa-vinaya gunaḥ [*] sphurita-vimala-kirtti-saudamani (ni) nâ yêna sakala-jiva-lô[k-â]["]nanda-kârinâ kâla-valâhaken-êv=avandhyê(ndhya)-phalam garjjatâ pranayinâm-apanitis-trishna-samtapa-dlahâb [1] yameha krepi [satata]["]m-ayab-bhi(bhi)rur-apagata-trippó(shnô)-pi gup-årijan-dvichchhinna-tarshah sarvva-prading-sipi para-yavati-hridaya-dina-par[*]imukhab paltar-api para]parivâd-âbhidhâna-jaḍa-dhîḥ [*] yasya cha na virôdhi rûpam silasya yauvanam sadvrittasya vibhavaḥ pradânasya tri(tri)-vargga-sêvâ pa[raspar-âpidana]: [25] sya prabhutvam ksh[â*]ntêḥ Kali-kalo gunanam-iti [*] Tasya sunuḥ sajalaghana-patala-nirggata-rajanikara-kar-âvabodhita-k[umuda-dhavala] [*] ["] [] ya-rudita-chchhal-ôdgiyamâna-vimala-nistrina-prâtapo mala-pranam-ô[dghrishta-vajra] [] mani-kôți-ruchira-didhiti-virajita-mukut-ôdbhâsita-sirâ [2] ta-vibhava-manôrath-ôpachiyamâna-trivishtap-aika-sahaya-dharmma-sa[m] cheyaḥ pranaya [] maninijana-pranama-pûrvva-madhura-vachan-ôpapâdita-prasâda-prakâsîkṛita-vidagdha-nâga áklish]-[paripari pari[kupita] yasab-pratin-isthagita-nabbo-mandalo něka-samara-saṁkata-pramukh-gata-nihata-intru-almanta-kulavadhu-dra(pra) [bhâtasama] raka mah 13 The reading is the same, khasha, in No. CXL. 1. 13. Prof. Dowson suggested the emended reading khasa, which I adopt. Second plate. [*] [s]v[a]bhâv[ô] v[i]mala-guna-kirana-pamjar-akshipta-bahala-Kali-timira-nichayaḥ samadhi gata-pañcha-mahâsabdaḥ Gri(śri)-Daddaḥ 1 Here, and in the same word in 1. 27, the á is attached, somewhat unusually, to the top stroke of the j, instead of to the middle stroke as in, for instance, ajñana, 1. 45, déra-dvijati-guru-charaga-na(ka). din-ânâth-âtur-âbhyâgat-ârtthijan [**] kusali sarvvân-êva raja-sâmanta-bhôgika-vishayapati-râshtragrâmamahattar-adhikârik-âdîn= samanubôdha and jayanté, 1. 48. In the corresponding four cases in No. CXL., it is attached uniformly to the middle stroke. 15 We have here a somewhat rare form of da. It occurs again in jada-dhtḥ, 1. 24, mandale, 1. 26, Daundakiya, 1. 37, and Kaundinya 1. 38. It does not occur in No. CXL.
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy