SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 808 THE INDIAN ANTIQUARY. COCTOBER, 1884 चमेआवुति [१] छंदनानिवाटिचलिसंति तेपिचकानिबियोवदिसति । - येनमंलबूका [१] चतिआलाधयितवे अथाहिप वियतायेधातिये निसिजितु [1] अस्वथेहोति वियतधाति चषतिमेपर्व सुखंपलि हटवे. [1] हेममालकाकटा जानपदसहितसुखाये येनएते. अभीता [13] अस्वथसंतं अविमनामानिपवतयेवति एतेनमे लबूकानं [M] अभीहालेवदंडेवा अतपतियेकटे इछितवियेहि - - - - - - - - - - - - - - - एसाकिंति [७] वियोहालसमताचसिय दंडसमताचा अवइतेपि- ]:- हालसमताचासियादंडसमताचअवहतेपिच . मेआवृतिबंधनवधानमुनिसानंतीलीतदंडानपतंवधान[10] बंधनबधानंमुनिसानं तीलीतदंडानं | पतवधान तिनिदिवसानियोतेर्दिने तिनिदिवसानिमे [1] योतदिने नातिकावकानि निझपयिसति बीवि-[10]---बकानिनिझपविसतिजीवितायताननासंततायतान वानिझपयितादानंदाहंतिपालतिकंउपवासंकछंति [10] नासंतवानिझपयिता दानंदाहतिपालतिक उपवा संवकछंति [१] इछाहिमे हेवनिलुधसिपिकालसि पालतंआला- [0]--- मेनिलुधसिपिकालसिपालतआलाधयेवु. धयेति जनसच बनसचवढतिविविधधमचलनेसयमेदानेसविभागे [20] वडतिविविवेधमचलने संयमे दानसविभागेति । Ediet v. Dohti, South side. [] देवानंपिये पियदसिलाबहेवंअहा सडवीसतिवस [9]-.- पिवेपियदसीलाबाहेआहासडवीसति अभिसितेनमे इमानिजातानि अवधियानिकटानि | बसाभिसितेनमेहमानिजातानिअवधियानिकटानिसेसेयथा | यथसुकेसालिकाभलुनेचकवाके.. . []सुके सालिका अलुने चकबाके से नंदीमुखे गेलाटे [] बतूका अंबाकपीलिका दडी अनठिकमछे वेदवेयके[]---खेगेलाटेबितूबेअंबाकिपिलिकादुडीबन[१] गंगापुटके संकुजमछे कफटिसयके पंनसंसे सिमले थिकमछेवेदवेयकेगंगापुटकेसंकुबमछेकफट-- केपनससेसिमलेस--- . . संडके ओकपिंडे पलसते सेतकबोते गामकपोते ram- - - - - - कपोतेनामकपोतेसवे. सवेचतुपदे वेपटिभोगनोएति नचखादियति -- | चतुपदेयेपटिभोग - - - - - - - - - - - - - - - - [] एडकाचा सूकलीचा गभिनीवपायमिनाव अवधिय -तके [१] पिचकानि आसमासिके बधिकुकुटे नोकटविये तुसेसजीवे - - - - सजीव[0] नोझापतविये दावअनठायेवा विहिसायवा नाझा. मोझा - - - - पेटविये
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy