SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ OCTOBER, 1884.) TRANSCRIPTS OF DEHLI AND ALLAHABAD EDIOTS. 307 अंत [] संपटिपादयंतिचा अलंचपलंसमादपयितवे हेमेवा-[] अलंचपलंसमादपयितवेहेमेवअंतमहामातापिए. साहिविधियाइयधमेनपालनाधमेनविधानेधमेनसु[0] महामातापि एसपिविधि यादयधमेनपालना धमेन खीयनाधमेनगुति विधान [10]मेनसुखियना धमेनगोतीति Edict II. देवानपिये पियदसिलाजा[] देवानंपियेपियदसीलाजाहेदैआहामेसाधुफियंचुषं [1] हेवआहा धमेसाधू कियंत्धमेति अपासिनवे| मेतिअपासिनवेबहुकयानेदयादानेसचेसोचयेचखुबहुकयाने दानपिमे [१] दयादाने सचेसोचये चखुदानिपिमे बहुविधेदिने [.] बहुविधेर्दिनेदुपदंचतुपदेसुपखिवालिचलेसुविविधे. दुपद मेअनुगहेकटेआपानदखिनायेनानिपिचमेबदुनिक[1] वतुपदेसु पखिवालिवलेसु विविषेमेअनुगहेकटे यानानिकटानि आपान ["] दाखिनाये अंजनिपिवमेवहूनि कयानानिकटानि एतायेमे [15] अठाये इयंधमलिपिलिखापिता हेअनुपटिपजंतु [] एतायेमेअठायेयधमलिपिलिखापिताहेअनुपटि-चिलं पबंतुचिलठितीकाचहोतूतियेचहेवंसंपटिपविसति[७] थितिकाचहोतूतीति येचहवंसंपटिपजीसति सेस-1 सेसुकैटकछतीति कटंकछतीति Edict ITI. [1] देवानंपिये पियदसिलाबहेवंअहा कयानमेवदेखति। [१] देवानंपियेपियदसीलाबाहेआहाकयानमेवदेखाति इयमेकयानेकटेतिनोमिनपापर्कदेखतिहयपापकेकटे[10] कयानेकटेति नोमिनपापंदेखति इयमेपापेकटेति | तिहयंवाआसिनवेनामाति इयवाआसिनवे [१] नामति दुपटिवेखवुखोएसा हेवंतुखोएसदेखिये इमानि [] भासिनवगामीनिनाम अथर्वडिये निठूलिये कोषे माने इस्या [1] कालनेनवहर्क मापलिभसयिर्स एसबाढदेखिये | इयंमे [0] हिदतिकाये इयमनमे पालतिकाये Ediot IV. Dehli, West ride Allahabad. [1देवानपिये पियदसिलाबहेवंआहा सडुबासातवस [ अभिसितेनमे इयंधमलिपिलिखापिता लबूकामे [] बहसुपानसतसहसेसु बनसिआवता तेसंयेअभि हालेवा [] देउवा अतपतियेमेकटे किंतिलजूका अस्वथयभीता [1] कंमानिपवतयेवू जनसजानपदसा हितसुखपदहेवू ["] अनुगहिनेबुचा सुखीयन दुखीयनंजानिसंति धम युतेनच [] वियोवदिसति जनजानपदं किंतिहिदतंच पालतंच [9] आलाधयति लजकापिलपति पटिचलितवेमं पुलिसानिपिमे.
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy