SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 164 THE INDIAN ANTIQUARY. [JUNE, 1884. ויין י [] [] मो भूभृतां । ["] ड्राघातदलत्तनुचविचटहिस्फुलिंगोज्वलदुराभ्यागतवाहिनीपरिकरो रत्नप्रकारोज्वलः ज्वालादग्धकवन्धकण्ठकुहरपोन्मुक्तनादोल्बणे । श्रीमानित्थमुदारसागरसमो मौर्यान्वयो दृश्यते ।। [६] नारा(जैर्म)थिताननाकुलखगपोद्वान्तरकासवं विकागा इव जात्यसंभृतमुदो दानोज्वलैराननै प्रीतप्रेतजनो रणे रतधिया येनासकृञ्चबितः।।[१५||] विसम्मेण रमन्त्यभीतमनसो मानोद्धरास्सर्चतः। ज्ञात्वा जन्म जरावियोगमरणले शेरशेषैभितं सदंशत्ववशपसिद्धयशसो यस्मिन्प्रसिद्धा गुणैः स्वार्थस्याप्ययमेव योग उचितः भाध्या भद्र (तया) लोके प्रसिद्धः सतां । [] च सत्वबहुलाः पक्षैस्ससं भभुतः । [I] | तेनेदं परमेश्वरस्य भवन धर्मात्मना कारितं इत्थं भवत्सु भूपेषु मुंजत्सु सकलां महीं। यं दृष्वैव समस्तलोकवपुषां नष्टं कलेः कल्मषं ।। [१६||] धवलात्मा नपस्तच यशसा धवलोभवत् ।। [41] कायादिप्रकटाज्जितैरहरहः स्वैरेव दोषैः सदा । पुष्पाशोकसमीरणेन सुरभावुत्फुल्लचूतांकुरे निर्वस्त्रा सततक्षुधि प्रतिदिनं स्पष्टिभवय्यातनाः। काल्ये मनविलोलषदकुलैारुद्धदिङ्कण्डले । राचीसंचरणा भृशं परगृहेष्वित्थं विजित्यारयोः। आतेपाङ्गनिरीक्षणककथके नारीजनस्य स्मरे येनाद्यापि (विकीर्ण) क्लप्तं सद्भतां सुविपदो नीताः पिशाचा इव ||[९] [१] वनं भवस्य सुधिया तेनेह कण्वाश्रमे ॥१||] कोपालनमहेभकुम्भविगलन्मुक्काफलालंकृत काल्पेन्दोलाकुलानां तनुवल नभरात्पस्फुटत्कंचुकानां स्फीतास्त्रसुतिमाण्डिता अपि मुहुर्यनोजितेन स्वयं । ___ कान्तानां दृश्यमानः (कुचकलशभुजा) भोजिसंभोगचिरैः उन्नालैरिव पंकजेः पुनरपि च्छिन्नैः शिरोभविषां यस्मि(म्पिया)भिमुख्यस्थितिअदितिनमच्छस्मिताद्वेक्षणानां विक्रान्तेन विभूषिता रणभुवः त्यता नरैः कातरैः।।[१०] | भूभगैरेव रम्यैर्हदयविनिहितस्सूच्यते प्रेमबन्धः।। [२८||] इत्थं तस्य चिरन्तनो द्विजवरस्स(वीर्य्यव) तायुध ["] नतिरेफमङ्कारिसहकाराविराजिताः। प्रीतिप्रेतनरेन्द्रसत्कृति(मुदः पाच) प्रसिद्धो गुणैः । संवीक्ष्य ककुभो बाष्पं मुंचन्ति पथिकांगनाः॥ १९||] यस्याद्यापि रणांगणे विलसितं संसूचयन्ति द्विष धूपादिगन्धदीपाथै खण्डस्फुटितहेतुना [] (सु)ष्यच्छोणितमर्मरा रणभुवः प्रेतपूयाःप्रायशः।।[११॥] ग्रामौ दनौ क्षयो निमिः सर्वाङ्कांचोणिपद्रको ।। [२०]] शब्दस्याय॑ इव प्रहादनपटोमाग्गेस्त्रयीसंज्ञितो। पालयन्तु नृपाः सर्वे येषां भूमिरियं भवेत् | धर्मस्सेव्यविशुद्धभावसरलो न्यायस्य मूलं सतः। एवं कृते ते धार्थ नूनं यान्ति प्रामा (ण्य) [१] प्रगत [स्य-"] यस्साध्यस्य संसिद्धये ["] _ शिवालयं ।। [२१ ॥] तस्य [[भूदभिसंयतःप्रयसख: श्रीसंकुकाख्यो नृपः।।[१२।।] संसारसागरं घोरं अनेन धर्मसेतुना । रिशी नाम तस्यासीद्धर्मपत्नी द्विजोद्भवा । तारयिष्यत्यसौ नूनं जन्यौ (चा)त्मानमेव च ।। [२२॥] तस्यां तस्याभवतीरः [सूनः] कृतगुणा[कर]ः ॥ [१३॥] यावत्ससागरां पृथ्वी सनगां च सकानना। यशस्वी रूपवां दाता श्रीमां शिवगणो नृपः। यावदिन्दुस्तपेभानुस्तावत्कीतिर्भविष्यति ॥ २३ ॥] शिवस्य नूनं सगणो येन तद्भकतां गतः ।। [१४॥] संवत्सरशतेोतेः सपंचनवत्यरर्गले: [1] सप्तभिमालवेशानां मान्दर धुज्जेंटेः +v. 6. Sardalavikridita.-Read °प्रकारोज्ज्व लः . V. 13. The of in ftoft is clear, Anusvåra andr v.7. Sardalavikridita.-Read दानोज्ज्व लै'; विश्रम्भेणः | are uncertain; compare the name Drangini, Vol. X, p. 35. ____V. 14. Read रूपवान्दाता श्रीमाशिव. सत्त्व'; पस्सम. v. 15. Sard tilavikridita.-Read गोज्ज्व ल; नाराचै; ___v.9. Sardalavikridita.-Read निर्वस्त्रा स्पष्टीभवद्या. तनाः ; त्यारयो.-The Visarga before स्वैरेव, and the f of चविता.-The AnusvAra in 'रक्तासर्व is very indistinet. V. 16. Sardulavikridita.-Read उचितो; यदृष्दैव. क्षधि are very indistinct. V. 17 Sardúla vikridita. V. 10. Sardalavikridita.-Read शिरोभिर्द्विषां; भूव V. 18. Sragdhara.-Read 'नमत्सस्मि '.-About theff स्त्यक्ता. of 9 in the third line I am not quite certain, and we expect v. 11. SArdalavikridita.-Read °च्छुष्य प्रेतप्रियाः. along vowel instend; the following या also is indistinct. The lower portion of the aksharas मुदः पाचं has dis- | The ख्य of भिमुख्य might possibly be read ख्ये. appeared. V. 19. Ther of °अङ्गारis very faintly visible. V.12. Sardalavikridita; Hin प्रडादन is used ma short v. 20. क्षयो निमिः evidently stands for अक्षयनीविः . syllable. Read प्रियसखः-The य in सव्ये° is very indis- 'V.21. The t of भवेत् I have added. tinet. The स्य of प्रगतस्य is doubtful, and the following V. 22. Read OTTHO. four aksharas are entirely gone. Of the letters put in v. 28. Read °स्तपेद्भानु पनि वि. brackets in the last line only the upper part of Hy and V. 24. The expression sa-argala for adhika I have not the of भू are visible. met with anywhere else. .
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy