SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ JUNE, 1884. SANSKRIT AND OLD.CANARESE INSCRIPTIONS. 161 ['] Bhatarkkah [ll*] Tasya sutas-tat-pâda-rajô-run-êvanata-pavitrikțita-sirah sirô-vanata satru-chůdamaņi-prabhâ-vichchhurita-pâda-nakha-pankti-didhitirddi[] n-anatha-kripaņa-jan-Ôpajivyamâna-vibhavah parama-mâhêśvaraḥ śri-sénapati-Dharasênas= Tasyminujas=tat-pâda-pranâma-praśastatara-vimala[] manir-Mmany-adi-pranita-vidhi-vidhana-dharmmâ Dharmmarâja iva vihita-vinava vyavastha-paddhatir-akhila-bhuvana-mandal-abhôg-aika-svåmina parama-svâmina [] svayam=upahita-rajy-abhishekah maha-visranan-avapûta-rajya-srih parama-mahesvaro mahiraja-Drônasimhah [ll*] Simha iva tasywanujah sva-bhuja['] bala-parâkramêņa para-gaja-ghat-ânikånám=êka-vijayi saran-aishiņam saraṇam=avavôbdha såstr-artha-tatvanan kalpatarur=iva suhrit-pranayin yathAbhilashita-kama-phal-ôpabhôga-dali parama-bhagavatah Sri-mahârâja Dhruvasênas-Tasy=ânujas=tach-charan-âravinda-pranati-pra1 vidhaut-Âśêsha-kalmashah s uvisuddha-bhya(sva)-charit-daka-prakshålita-sakala-Kali. kalankah prasabha-nirjjit-ârâti-paksha-prathita-mahima po param-âdityabhaktah Sri-maharaja-Dharapattas=Tasy=åtmajas-tat-pâda-saparyy-âvâpta puny-8daya[b*] saiśavât=prabhřiti khadga-dvitiya-båhur=é. ["] va samada-para-gaja-ghat-asphôtana-prakåsita-satva-nikashah tat-prabhava-pranat-arati chůdaratna-prabha-samsakta-sakhya(vya)-på["] da-nakha-raśmi-samhati[h*] sakala-smțiti-pranita-margga-samyak-paripálana-praja hridaya-rañjankd=anvartha-raja-sabdê rûpa-kanti-sthairyya[18] gâmbhiryya-buddhi-sampadbhiḥ Smara-Sasank-årdri(dri)raj-6dadhi-Tridasaguru-Dhane [SA]n-atiśayânâ nô)bhaya-pradana-paratay& trina-va17 vad-apåst-falsesha-sva-karyya-pbalah pâdachår=iva' sakala-bhuvana-mandal-Abhoga. pramôdah parama-maheśvarah Sri-mahara[""] ja-Guhasênah [ll] Tasya sutas-tat-pâda-nakha-mayakha-samtâna-nirvșitta-Jahnavi-jal 0(au)gha-vikshålit-Aśêsha-kalmashah pranayi-sata1) sahasr-Ôpajivya-bhôga-sampat rûpa-lôbhâd=iv=asri(sri)tas-sarasam-Abhigamikairaguņai[h*] sahaja-sakti-siksha-viśêsha-visma["] pit-Akhila-dhanurdharaḥ prathama-narapati-samatissishtânâm=anupâlayitâ dharmmya (rmma)-dâyânâm=apakartta ["S] praj-paghâta-kâriņâm=upaplavånam darśayitâ Sri-Sarasvatyôr=8k-adhivâsasya saṁhat ârâti ria Second plate. po paksha-lakshmi-parikshôbha-daksha-vikramah kram-ôpasamprâpta-vimala-pârtthiva-brih parama-mâhêśvarah maharaja[20] Sri(ári)-Dharasônaḥ kusali sarvvân=év=ayuktaka-viniyuktaka-drângika-mahattara-châta bhata-dhruvadhikaraņika-dâņdapásika17 rajasthaniya-kumârâ mâty.Adin-anyâms-chayathå-sambadhyamânakan samajñâpayaty= Astu vah samviditam yatha maya matá[*] pitro[h*] pany-åpyâyanîy=&tmanaś=ch-aihik-åmushmika-yathabhilashita-phal-âvâptayê Antaratråyåm Sivaka-padraké Virasenapas] dantika-pratyaya-på dåvartta-satam étasmad-aparatah pâdåvarttáh=pañchadaśa tathâ apara-simni Skambhasêna-pratyaya-pâdâvartta-satam vits-Adhikar 11 pârvva-simni pâdávarttâ daśa Dombhi-grâmé půrvva-sirani Varddhaki-pratyaya pâdåvarttâ navati Vajra-gråme=para-simni gråma-śikhara-pâdâvartta-satan 9 The reading here is quite distinct. But in No. LX. In No. LX. line 15-16, the reading is phalah prarthinline 5, (ante Vol. VIII. p. 302), the reading is mauliff*], adhik-artthr-pradan-anandita-viduat-shrit-prayi-hri. instead of manir. dayah pôdachar-i)va. 3 Correct into atabáddha. In No. LX. line 16, the reading is bhuvana-mah• In No. LX. line 14-15, the reading is atiśayanahabh@ga. barandgat-ábhaya-pradana &c.
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy