SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 202 THE INDIAN ANTIQUARY. . [JULY, 1883. () परस्त्रीणामुच्छिष्टस्येव वजितः ॥ १६ ॥ लमं तथा क्ष्मापतिपाणिप(पा)दे स्थितं यया व(१) क्षसि रत्नसारैः । गौणं त्यजद्भिः श्रुतिकुण्डलाभ्यां कृला पदं मुख्यमथास्थितं तैः ॥१७॥ (1) आलम्बनीभूतमहीधरास्तानुलंध्य जुष्टं पतनं गुणौघैः ॥ कुतोन्यया ते सहजा ब(19) भूवुः कथं च ते तत्सह वृद्धिमापुः ॥ १८ ॥ स यौवनोन्मत्तगजेन्द्रपाद्वावन्मनो(11) मारयदेवमेतत् । तस्मादतेहीन्द्रियखेटकेन विलंधिता वैषयिकी न सीमा ॥ (4) ॥ १९ ॥ कायेन गेहादिनिभेन जीवो व्योमेव जन्तोर्व्यवधीयते स्म । तस्मात्परस्मिन्न(11) हमेव मला लक्ष्मीं समां योर्थिजनैरभुंक्त ॥२०॥ बाहू बली कोपगुरोश्च वासोवक्षस्तथा (16) नम्रमवेक्ष्य चापं । दोद्धतं मस्तकमेव येषां द्विषां छिनत्ति स्म रणे स वीरः ॥ २१ ॥ Plate II. B. (1) पृष्ठं ददच्चापमभिद्विषं यः प्रियं चकार द्विषति प्रयुक्ताः । लक्षानुगा मार्गण(18) पुंगवास्ते जाताः कृतार्थास्तत एवं यस्मात् ॥ २२ ॥ तस्यासीदविचारकीर्तिदयि(19) तानिस्तूं(स्त्रिं )शहस्तस्य या संग्रामे सभयेव हन्त सहसा गच्छत्परेषां गृहं । सा वाच्या(२०) पगमाय तेन दधती दिव्यं प्रतापं पुरोग्रान्ता सप्तसमुद्रमण्डलभुवं सु(शुद्धति (21) गीता सुरैः॥ २३ ॥ तस्माच्च वत्सराजो गुणरत्नमहानिधिर्जातः । शूरो युद्धमहार्णव१०) मयनाय मन्दरः ख्यातः ॥ २४ ॥ आनाल्यादियमत्र मूर्तिभवने भद्रैः समं श्रीः स्थिता (25) व्रीडाप्यत्र वधूरिव स्वविषयं प्रच्छादयन्ती सती । तामेवाधिकतां नययविरतां (२) भर्तुर्मनो जानती सा विष्णोरिव वत्सराजनृपतेः सापत्नवर्ज स्थिता ॥ २५ ॥ (25) सहकाम्बरदुःस्थले काश्विकोणनिता दिशः । इतीवाच्छांदयच्यागी वत्सेशः कीर्ति(१०) कप्पैटेः ॥ २६ ॥ हेमरत्नप्रभं छत्रं सोमनाथस्य भूषणं । दीनानायकृते सत्र(7) मवारितमकारि सः ॥ २७ ॥ तस्याङ्गसंभवः श्रीमांत्रिलोचनपतिर्नृपः । भोक्ता (29) श्रीलाटदेशस्य पाण्डवः कलिभूभुजां ॥ २८ ॥ त्यागेपि मार्गणा यस्य गुणग्रह(29) णगामिनः । सो धर्मो धवे वक्रः सौ(शौ)ये गोपालविक्रमः ॥ २९ ॥ अहो वृद्ध(39) स्य तस्यासन शत्रवो विकला भूसं(शं) । भोक्तस्तस्यैव ते चित्रं विहारमलशालिनः ॥३०॥ (31) शत्रोः संगरभूषणस्य समरे तस्यासिन(ना!) पातिते मूर्द्वन्यासु(शु) गलत्सु कण्ठ(३१) वलयाद्रक्तस्य पूरेवलम् । तत्तेजोमयवन्हितापितवपुस्तस्यासवर्णस्य(१) Plate III. . (') तन्नूनं भाजनमुल्ललास सहसा खड्गोर्ध्वहस्तं चलं ॥ ३१ ॥ धर्मशीलेन तेने(२) दं चलं वीक्ष्य जगत्रयं । गोभूहिरण्यदानानि दत्तानीह द्विजन्मनां ॥ ३२ ।। (3) सा(शा)के नवस(शतैर्युक्ते द्विसप्तत्यधिके तथा । विकृते वत्सरे पौषे मासे पक्षे च ता(*) मसे ॥ अमावास्यातियो सूर्यपवण्यङ्गारवारके । गला प्रत्यगुदन्वन्तं तीर्थे चाग(३) स्यसंज्ञके ॥ गोत्रेण कुशिकायात्र भार्गवाय द्विजन्मने । वैश्वामित्रदेवराता(6) वौदलः प्रवरास्त्रयः ॥ इमानुद्वहते ग्राम माधवाय त्रिलोचनः । धि(or विलीश्वरप(1) थकान्तचित्त्वारिंशसंख्यके । एरथाणनवशतमदादुदकपूलकं ॥ समस्ता(8) ससीमानमाघाटेस्तरुभिर्युत (sic) । देवब्राह्मणयोर्दायान्वर्जयिना क्रमागतान ॥ पूर्व(२) स्या(स्यां) दिशि नागावा ग्रामवंतिका तथा । वटपद्रकमानेय्यां याम्यां लिङ्गवटः सि(१) कः । इन्दोत्यानं तु नैर्ऋत्यां वहुणदश्वा परे स्थितः ।। वायव्यां टेम्बरूकं च सौम्यां तु तलप(1) द्रकं। ईशान्यां कुरुणयामः सीमायां खेटकाष्टकं । आघाटनानि चत्वारि आयैः स (+) मसे गोत्रेण कुशिकामाला माधवाय त्रि
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy