SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ JULY, 1883.] SANSKRIT GRANTS AND INSCRIPTIONS. 201 Erathana, the village granted, is situated inland. Någåmy is Nagada (?) Vadathana, in the Olpad talukk of the Surat district. Fivelying to the south of ErathAña. Nagada is kos from Erathana is & place called Karan desolate now. Vatapadraka is Vadoda lying to Pårdi. Near Karanj is a hillook called Mehe- the S.E, Lingavata is Lingoda or Nagada in larun Tekre, and a tradition there goes that it thos. of Erathana, or it may be Lingataraja in WAS & place of resort of the Padishahs of old in the Choras! tåluka, belonging to the Sachin the Badshahi times. It contained once & State ? Siva is Sivå still. Can Indotthåna be palatial building which was a place of takhat modern Narathana Tembartka is Timburvâ in meaning thereby the metropolis of the country. the Choråst taluk. Talapadraka is Taloda or At about a kosand a half from Karanj is Bhagvå| Talada to the 8. of Eratháňa. The other places Dandi, and they are separated by a croek running cannot be identified. - Transcript. Plate I. (1) ९ ॐ नमो निनायकाय ॥ स्वस्ति जयोभ्युदयश्च ॥ वाणं वीणाक्षमाले कमलमहिमयो (") वीजपूरं त्रिशूलं खट्वाङ्ग दानहस्ताभयकरसहिताः पाणयो धारयन्तः । रक्षन्तु व्यंज(२) यन्तः सकलरसमयं देवदेवस्य चित्तं नोचेदेवं कथं वा त्रिभुवनमखिलं पालितं दान(.) बेभ्यः ॥१॥ दधाति पनामय चक्रकौस्तुभे गदामयो शंखमिहैव पंकजं । हरिः (६) स पातु विदशाधिपो भुवं रसेषु सर्वेषु निषण्णमानसः ॥ २ ॥ कमण्डलु दण्डम(") य श्रुचं विभुबिभर्ति माला जपदत्तमानसः । सृजयजो लोकमपोहितुं रिपूत्रसैश्च (') सबै रसितो विशेषतः ॥ ३ ॥ कदाच्चिदत्यखेदोत्यचिन्तामन्दरमन्यनात् । विरिच्चे थु(७) लकाम्भोघे राजरनं पुमानभूत् ॥ ४ ॥ देव किंकरवाणीति नत्वा प्राह तमेव सः । समा "" दिष्टार्यसंसिद्धौ सुष्टः खष्टाब्रवीच तं ॥५॥ कन्याकुब्जे महाराज राष्ट्रकूटस्य कन्य. (10) का लब्ध्वा शु(सु)खाय तस्यां वं चौलुक्यामुहि सन्ततिम् ॥ ॥ इत्थमत्र भवेत्क्षत्रसन्तति(") वितता किल । चौलुक्यात्मथिता नद्याश्रो(लो)तांसीव महीधरात् ॥॥ तत्रान्वये दयित(1) कीर्तिरकीर्ति नारी संस्पर्शभीत इवं वजितवान्परस्य । वारप्पराज इति विश्रुतना(1) मधेयो राजा बभूव भुवि नाशितलोकशोकः ॥८॥ श्रीलाटदेशमधिगम्य कृतानि (") येन सत्यानि नीतिवचनानि मुदे जनानाम् । तत्रानुरज्य जनमाशु निहत्य शत्रून को(1) शस्य वृद्धिफलमाप निरन्तरं यः॥९॥ तस्माज्जातो विजयवसतिर्मोजि(?)राजः क्षि(१) तीशो यस्मादन्ये मनुजपतयः सि(शिक्षिता राजधर्मम । यो गोत्रस्य प्रथमनिलयः (") पालको यः प्रजानां यः शत्रूणाममि ( )तमहा मूर्ध्नि पादं व्यपत्त ॥ १० ॥ Plate II. A. (.) आत्मभरूदता येन विष्णुमे(ने!)व म हीयसा । बलिभिः सा समाकान्ता दा(२) नवैरिव वैरिभिः ॥ ११ ॥ प्रद्युम्न वन्मदनरूपधरोच्युतस्य श्रीकी(७) तिराजनृपतिः स बभूव तस्मात् । यो लाटभूपपदवीमधिगम्य चके धर्मेण (.) कीर्तिधवलानि घि(दिगन्तराणि ॥ १२॥ सन्तानतन्तुषु प्रोताश्योलक्यमणयो न. (७) पाः। तस्यां तु मणिमालायां नायकः कीर्तिभूपतिः ॥ १३ ॥ गोः पिण्डे भौति(°) के भूरि पदार्यायतने गुरौ । सूते क्षीरं शिरा कापि माता स्त्रीषु तयैव सं ॥ १४ ॥ (') आजन्म दृष्टया (1) तिमनोहरसा मुदा तथापूर्यत सर्वलोकः । यथामृतापूर्णघटीसमानं नारि() व्यतापि स्तुतिबिन्दुपावः॥ १५॥ समेपि सहणीपते पकामस्येव योषिता । भोगनेन
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy