SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 120 THE INDIAN ANTIQUARY. [MAY, 1883. [1] सप्तांगोद्यतराज्यभारधरणादायत्रयार्ध्या ततः ॥ ५॥ चालुक्यान्वयमण्डलीकतिलकाश्री गो[1"] गिराजाकरादुत्पन्ना दुहितात्रयागुणवती धाम्ना कुलद्योतिता | स्त्रीरत्नं बत वेधसा प्रकटितं साम[1] न्तरत्नायसा श्रीनाइयलदेवि नाम सुभगा श्रीपट्टराजी सदा ॥ ६ ॥ श्रीसूकमहीपतिः समभवद्य[14] स्यांगश्लिष्टा' ततः श्रीभिल्लमधराधरः समुदितः श्रीमण्डलीकाख्यया । त्रैलोक्ये निजवंशका[11] ति निर्मलतया संभूषयन्यादवो दोदकृति" मईनस्य चरणौ Plate II, first side. [1] संपूजयन्भूतले ।। ७॥दोईण्डप्रबलासिघातनिहतो संग्रामरामेण भोः सक श्वा हवमलदेवनपतेः ["] प्रौढांककारेणहि । सस्सल 'ब्धसुचक्रवर्तिपदकालंकारिणा राजसु संसारस्थितिभातकेन"गुणिना [18] तेनोद्भवामिणा ।। ८ ॥ यस्या(गनिषत्त सुंदरतनुः प्रत्यक्षलक्ष्मीगुणा हाम्मा श्रीजयसिंहदेवदु[1] हिता श्रीअन्बलदेवी सती ।या चात्राहवमलदेवभनी "चालुक्यवंसान्वया" श्रेठा"कायविसेषकार[40] णपदे सद्धर्मपत्नी क्षितौ ।। ९ ।। तद्वंसोद्भवसेउणेन्दुनृपतिर्जातोत्र धर्माधिकः सर्वान्भवलया["] श्रितान्क्षितिपतीनिजिय सौर्यासिना । राज्यं येन समुद्धृत"सतिकलं "स्वर्ग गते भिलमे यद्वत्सू [] कररूपसाम्यहरिणा लोकत्रयं चोद्भुतं ।।१०।। गोत्रान्वये यमनियमस्वाध्यायध्यानानुष्ठानरतपरम [20] सैव श्रीसोमदेव आचार्याः तस्य सिष्याः परमगुरुभक्तिसंपन्ना अनेकशिवागमतत्त्वज्ञाः"सब्द[*] शास्त्रविसारदा:" दीक्षापरोक्षादानसमर्थाः श्रीमत्सर्वदेवाचार्याः राजगुरो तेभ्यः + सकसंवत् [25] एकनवस्यधिकनवसतेषु संवत् ९९१ सौम्यसंवत्सरीय श्रावणसुदि चतुर्दस्यं "गुरु दिने राज[26] गुरोणितगुरुदक्षिणायां पादप्रक्षालनाघादिक" कव श्रीसेउणचंद्रमहामण्डलेस्वरेण अति. [1] भक्तितत्परेण महाप्रचंडदण्डनायकः श्रीधर । महामात्य श्रीवासुदेवैय । महाप्रधाननायकश्रीभ[28] भियाक । संधिविग्रहिश्रीनायक पातलकरणी श्रीभरवैयानायक | रा Plate II, second side. [29] जाध्यक्ष श्रीपैयाक । महत्तमश्रीआमादित्यः मौलिकृतहतद्वयेन सह सद्भिः धर्मार्थपरकैः सततं [3°] सकलपरिग्रहविदितं सिंहिग्रामद्वादसके चिंचुलिग्रामः प्रदत्तः तस्य च आघाटनानि पूर्वदिग्भागे [1] डोगरदंत । आमेयां डोंगरसत्कउत्तरपानीयप्रवाहः । दक्षिणे चिंचालानामतडाग । नारिये [32] वडगम्भाग्राम पूर्वतो डोगरदंत । पश्चिमे तलठेलीपर्यन्त । वायव्यां तलाउलीच । उत्तरतो सिं[33] सिग्रामीयडोंगरदन्त तथा वटवृक्षश्च । ईसान्यां महुय ग्रामीयनीगुडीयालानाम तडागं तय [1"] सेवै । इत्यष्टसीमोपलक्षितः सवृक्षमालाकुलः स्वसीमापर्यन्तः सकाष्ठतृणोदकः समस्तद्रव्योपायस[35] मन्वितः स्वचक्रपरचक्रोच्छित "विदुलादिद्रव्योपक्षयागुपद्रवादिविजितः अकरवातोत्तरः सर्व __Read 'द्राज्यत्रया. Read छी. *योतिता ia | " For भग्नी read भगिनी. a For °वंसा read वंशा. wrong ; it should be द्योतयित्री. देवि ought to be देवी | * For श्रेठा read श्रेष्ठा. ° For तसो road तद्वंशो'. 0 For but would break the motre. ३. यस्यांगश्लिष्टा should be य- सौर्यासिना read शौर्यासिना. " For द्धृत read इतं. " For स्था अंगश्लेष्टा. It is impossible to got any meaning सतिकलं read सतिलकं. Read शैव. “ The correct readfrom the pada which is faulty also in metre unless ing should be सोमदेवाचार्याः " For सिष्याः read शिष्याः त्रैलोक्यं be read for. बेलोक्ये. Read कीनि. " Read • For सन्द read 'शब्द'. " For विसा° read विशाः टुष्कृति. The correct reading is perhaps राजगुरव, ° For सक v For निहतो read निहतः " Read भुवः शक्रः but this read शक. 0 सुदि चतुर्दस्यं should be शुद्धचतुर्दश्य ॥ breaks the metre. For वा road perhaps भा. I For | For 'नाघा read °नाया. For कस्व read कृत्वा For सस्वाम° read शश्चात'. " भातकेन seems to be a mistake स्वरेण° read °श्वरेण. for द्योतकेन. For द्रवद्वामिणा read द्रवद्धम्मिणा. Read नैऋत्ये. Read ईशान्यां. ®स Beema re* For निषत्त rend निषक. " Thoro is one letter too dundant. The correct reading should be वृक्षमालाकुलः many in this pada श्री or a which breaks the metre. I or if स is to be kept सवृक्षमाल: " For 'च्छिाति read "स्थित
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy