SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ MARCH, 1878.] Valabhi. The monastery is mentioned in several other inscriptions. The name of the village given has been lost. The purpose is the usual one for which grants. were given to Bauddhas, viz. repairs to the viha ra, food, clothing, &c. for the monks, and [4] ओं [4] लब्धप्रतापः [14] परममाहेश्वरः [15] [1] [2] ['] [+] 50000 ADDITIONAL VALABHI GRANTS. [$] [] बल [[]वाप्तराज्ज्यश्रीः [+] पवित्रीकृतशिराश्शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदिधितिर्दीनानाथकृप [2] णजनोपजीव्यमानविभवः परममहेश्वरः [8] स्वयमुपहितरज्याभिषकः [१] नुजस्वभुजबलपराक्रमेण विहितविनयव्यवस्थापद्धतिरखिलभुवनमंण्डलाभोगैकस्वामिना परममाहेश्वरः श्रीमहाराजद्रोणसिंहस्तिह परगजघटानीकानामेकविजयी [[1] शरणमवबोद्धा शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां [1] मफलोपभोगदः परमभट्टारकपादानुध्यातः परमभागवतः इव [24] स्तत्पादाभिप्रणामप्रभावप्रक्षालिताशेषकृष्णः कृष्ण [15] सागर इव [] प्रसभप्रणतामित्राणां [] दाभिप्रणामप्रशस्तत्तरविमलमोलिमणिर्म्मण्वादिप्रणीतविधिविधानधर्म्मा [[ इव [7] [] materials for the worship of the Buddhas. In addition the acquisition of books of the holy faith' (saddharmasya pustakopakra...) (Pl. II. 1. 7) is mentioned. TRANSCRIPT. Plate. I. The fact that the Valabhî monasteries possessed libraries is of some interest. मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तसंप्रहारशत- ' प्रतापोपनतदानमानार्जवोपज्जितानुरागानुरक्तमालभृतमित्रश्रेणी परममाहेश्वरः श्रीसेनापति भटार्क स्तस्य [दी [नन्यांश्य] [भी] पुरे प्रत्याय सर्व्वहिरण्यादेयः चरीवर्त्तेषु चतुर्षु विशुद्धाद्रणमहार्हरत्नपूर्ण पूर्णचन्द्र इव श्रीमहाराजगुहसेन x कुशली सर्व्वानेव - 67 सुतस्तत्पादरजोरुणावत श्रीसेनापतिधरसेनस्तस्यानुजस्तत्प[[] सदशापराधः [सह ---र - श्व [मा] तापित्रो : पुण्याप्यायननिमित्तमात्मनश्चैहिकामुष्मिक फलावा [तये] --तस्य गन्धपुष्यधूपदीपतैलादिक्रियोत्सपणार्थं सद्धर्म्मस्य पुस्तकोप'नादेश समत्वागताष्टादशनिकाय [[ भ्यन्तरा ]र्य्यभिक्षु [ संघ ] स्य चीविरपिण्डपा [त] --- भ जाय विहारस्य च खण्डस्फुटितविशीर्णप्रतिसंस्कारणार्त्यमाचन्द्रार्कार्णवक्षि [तिस्थिति][8] [सरि] [पर्व्वतसमकालीनः भूमिच्छिद्रन्यायेन सोदकेन कमण्डलुना विसृष्टः यतोस्योचित- परिपन्थना वा कार्य्यागामिनृपतिभिश्वानित्यान्यैश्वर्य्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफ[लम] [10] [वगच्छ]द्भिरयमस्मद्दायोनुमन्तव्य : पालयितव्यश्च यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स [पञ्चभि] धर्मराज परमस्वामिना तस्याशरणेषिणाम यथाभिलषितकाश्रीमहाराज ध्रुवसेननिरस्तारातिसनासंगर: सर्व्वजनतादर्शनाभिरामः er [i] बध्यमा[न पूज्य दुड्डाकारितवि[हार]स्य इव - राजस्थानीया मात्यायुक्तकविनियुक्तकद्राङ्गिकचाटभट Plate II. क 'सेना' L. 13, विशुद्धाद्रण is certainly corrupt. + L. 1, several letters are indistinct. L. 2, road वोपा ज्जेिता . L. 3, rend 'गावनत'. L. 4, read दीधिति. L. 5, read माहेश्वर:. 1. 6, rend प्रशस्ततर:- 'मौलि ; - मन्वादि L. 7, dele anusvara over मण्डल'. L. 8, read राज्याभिषेra is visible. L. 6, नानादेश क; स्सिंह. L. 9, read 'नुज: ; - शरणैषिणां L. 12, read / doubtful; read समभ्यागत L. 7, भवजाय indistinct. • L. 2, टु indistinct, but not doubtful, on account of parallel passages. L. 4, चरोवर्त्तेषु वतुर्षु indistinct. 1. 5, तस्य doubtful. Only the
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy