SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ 960 THE INDIAN ANTIQUARY. [OCTOBER, 1878. [१] दप्रतिस्पर्द्वि सुश्लिष्ट(बन्ध) -------------------- वजातेनाकृत्रिमेण सेतुबन्धेनोपपन्नं सुष्प्रतिविहितप्प्रनाळीपरीवाहं [1] मीढविधान च त्रिस्क (न्धं)---- -----नादिभिरनुग्रहर्महत्युपचये वर्तते तदिदं राज्ञो महाक्षत्रपस्य सुगृही[*] तनाम्नः स्वामिचष्टनस्य पौत्र--- -----पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्तनाम्रो रुद्रदानो वर्षे द्विसप्ततितमे ७२ [] मार्गशीर्षबहुलप्रतिपदि] ----- ------(सु) सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां कृतायां गिरेरूर्जयतः सुवर्णसिकता[७] पलाशिनीप्रभृतीनां नदीनां अतिमात्रोत्तैगैः सेतुम ---- --- [कार्यमाणानुरू . पप्रतीकारमपि गिरिशिखरतरुतटाट्टालकोपतल्पद्वारशरणोछ्यविध्वंसिना युगनिधनसदृ[?] शपरमघोरवेगेन वायुना प्रमथितसलिलविक्षिप्तजर्जरीकृता(व)----- ----क्षिप्ताश्मवृक्षगु___ल्मलताप्रतानं आनदीत(लादि)त्युदाटितमासीत् चत्वारिहस्तशतानिवी (वि)शदुत्तराण्यायतेन एतावन्त्ये व विस्तीर्णेन [9] पंचसप्ततिहस्तानवगाढेन भेदेन निस्सतसर्वतोयं मरुधन्वकल्पमतिभृशं दुर्दर्शनं] ----- (स्या)) मौर्यस्य राज्ञः चंद्रगु(तस्य) राष्ट्रियेण (वै)श्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य ते तत्!]यवनराजेन तुषास्पेनाधिष्ठाय [१] प्रनाळीभिरलंकृतं तत्कारितया च राजानुरूपकृतविधानया तस्मिन्] भेदे दृष्टया प्रणाळ्या विस्तृत) से(तु)-------नोआगर्भात्प्रभृत्त्यविहतसमु(दित)राजलक्ष्मी (धार)णागुणतस्सर्ववर्णैरभिगम्य रक्षणार्थ पतित्वे वृतेन आप्राणोच्छ्रासात्पुरुषवनिवृत्तिकृत[1°] सत्यप्रतिज्ञेन अन्यत्र संग्रामेष्वभिमुखागतसदृशशत्रुपहरणवितरणत्वाविगुणरि --- (५)तकारुण्येन स्वयमभिगतजनपदप्रणिपत्ति विशे]षशरणदेन दस्युव्याळमृगरोगादिभिरनुपसृष्टापूर्व नगरनिगम["] जनपदानां स्ववी जितानामनुरक्तस-प्रकृतीनां पूर्वापराकरावन्यनूपनीवदानर्तसुराष्ट्रश्व(भ्र)मरुकच्छ(सिन्धुसौवीरकुकुरापरांतनिषादादीनां समग्राणां तत्प्रभावाद्य ------- कामविषयाणां विषयाणां पतिना सर्वक्षत्राविष्कृत[1] वीरशब्दजातोत्सेकाविधेयानां यौधेयानां प्रसह्योत्सादकेन दक्षिणापथपतेस्सातकर्णेपि नीर्व्याजमवजीत्यावजीस संबंधावदूर(त)या अनुत्सादनात्प्राप्तयशसा मा(द)-----(त)विजयेन भ्रष्टराजप्र तिष्ठापकेन यथार्थहस्तो L.2, the letters तम, visible in the photograph, have been left out by Bh. In for परिवाह is doubtful G. B. ___L. 3, probably न. [Bhagavanlal.] Eggeling' त्रिस्कन्द is, I suppose, a misprint. The stone shows faintly Bh.'s reading.-G. B. L. 4, भ्यस्तकानो for 'नाम्रो is caused by a fissure in the stone, which has come out too clearly in the photograph. The down-stroke in the figure FT which appears on the photograph is caused by an accidental fissure. The mason incised Z only.-G. B. L.B, Bhagavinlal's प्रतिपदि] is by no means certain. I think that the reading of the stone is I-. The stone has clearly * (T) above the t, which is not clear in the photograph.-G. B. L. 7. Bhagavanlal's kshiptasma. is certain from the stone, though only the right-hand portion of the first akshara has been preserved.-G. B. _L.8, the ai of vaisyena is clearly visible on the stone: But the lower part of the akshant has completely peeled off. I think Bh. is right in his conjectare.-G. B. L.9, the akshara over 'रलंकृत is not clear on the stone. A letter has been lost after this word, perhape e. Bhagav&nlAl's restoration, samudita, is doubtful.-G. B. ___L. 10, the marks on the photograph after निगम are fissures or seratches, not letters.-G. B. L. 11, only the ra of the syllable in śvabhra is quite clear. Ma in maru is certain even from the photographi-G. B. L. 12, for नीा', जीत्य, read निर्व्या', जित्य. [Bhagavānlal.] The क in प्रतिष्ठापकेन and the ज in राज are doubtful; and su may be the correct readings.
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy