SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 78 THE INDIAN ANTIQUARY. [MARCH, 1878. [25] समासनिश्वयनिपुण: स्थानेनुरूपमादेशं ददद्रुणवृद्धि विधानजनितसंस्कारस्साधूनां राज्यशालातु-' रीयतन्त्रयोरुभयोर्निष्णातः प्रकृष्टविक्र [मो] [**] [पि] करुणामृदुहृदयः श्रुतवानप्यगर्द्वित कान्तोषि प्रशमी स्थिरसौहृदय्योपि नि [रसि] ता दोषवतामुदयसमय सदुपजनितजनतानुराग[5] परिपिहितभुवनसमत्थितप्रथितबालादित्यद्वितीय [नामा] परममाहेश्वरः श्री ध्रुवसेनस्तस्य सुतः तत्पादकमल [ प्रणा] मध[१०] रणिकषणजनितकिणलाञ्छनललाटचन्द्रश [कलः] शिशु [भाव ए ] व श्रवणनिहित [ मौक्तिका ] लङ्कारविभ्रमामलश्रुतविशेषप्रदान [स] लि[27] ल[क्षा]लिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणा [दमन्दी ] कृतानन्दवि [धि]र्व्वसु [न्धरायाः ]का [] के धनुर्वेद इव संशोधिताशेषलक्ष्य[२७] [कला]पः प्रणतसामन्तमण्डलो [त्तमाङ्गधृतचूडारनायमानशासनः ] परममाहेश्वरपरम भट्टारकमहाराजाधिराज [ परमेश्वर ] Plate II. 29 30 [[] चक्रवर्त्ति श्रीधर सेनस्तत्पितामहभ्रातृश्रीशीलादित्यस्य शार्ङ्गपाणेरिवाज [न्मनो भ] क्तिबन्धुरावय- " वकल्पितप्रणतेरतिधवलया दूरं तत्पादा[१] रविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेर्दाक्षिण्यमा_तन्वानस्य प्र [] [] धवलिम्ना यशसां वलयेन मण्डितककुभा नभसि यामिनिपतेर्व्विनिम्मताखण्ड परिवेषमण्डलस्य पयोदश्याम [शि ][५] खरचूचुकरुचिरसह्यविन्ध्य स्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः गुचियशोशु[] कभृतः स्वयंवरमालामिव राज्यश्रियमयन्त्याः कृतपरिग्रहः शौर्य्यमप्रतिहतिव्यापारमानमितप्रचण्डरिपुमण्डलं मण्डलाग्रमि[] वावलम्बमानः शरदि प्रसभमाकृष्ट [शि ]लीमुखबाणासनापादितप्रसाधनानां परभुरों विधिवदाचरितकरग्रहणः पूर्व्वमेव विवि['] धवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः पुनरुक्तेनेव रत्नालङ्कारेणालङ्कृतश्रोत्रः परस्फुरत्कटकविक कीटपक्षरत्नकिर [१] णर्विच्छिन्नप्रदानसलिलनिवहाव सेकविलसन्नव शैवषैङ्करमिवाग्रपाणिमुद्वहनधृतविशालरत्नवलयजलधि वेलातटायमानभु[१] जपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीधुवसेनः तस्याग्रजेोपरमहीपतिस्पर्शदोषतगणधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्चि[1] ष्टाङ्गयष्टिमतिरुचिरतरचरितंगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभ सवशीकृतप्रणतसामन्तसामन्तचक्रचूडा 20 L. 24, read 'गर्वित :; समुपजनित. L. 26, read विशेष : भुवां. L. 7, road 'ज्ज्वलेन; परिस्फुर L. 8, read सचिव I. 28, rend रविन्दः . शैवलाकार :- हन्. L. 9, read नाशनधियेव. L. 10, 30. I. 3, read यामिनीपतेर्विनिर्मिता; the vowel signs are very indistinct. I. 4, read श्रुचि: L. 5, प्रतिहत, read read टि.
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy