SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ MARCH, 1878.] ADDITIONAL VALABHI GRANTS. [१] नन्दितविद्वत्सुहृत्प्रणयिहृदयः [पादचारीव]सकलभुवनमण्डलाभोगप्रमोद परममाहेश्वरः श्रीगुह-" सेनस्तस्यसुतस्तत्पादनखमयूखसन्तानविसृतजाहवीज["] लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिगामिकै. र्गुणै सहजशक्तिशिक्षाविशेषविस्मापि. [9] ताखिलधनुर्द्धर प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मादायानामपाकर्ता प्रजोपघातकारिण. मुपप्लवानां [दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य स[१] [ह तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिव श्री परममाहेश्वर श्रीधरसेन ___स्तस्या सुतस्तत्पादानुध्यात सकलजगदानन्दना[] त्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गण्डलः समरशतविजिय]शोभासनाथमण्डलायद्युतिभासुरतरासपीठो बूढगुरुमनोरथमहाभारः सर्वविद्यापराप. ["] रविभागधिगाविमलमतिरपि सर्चत सुभाषितलवेनपि सुखोपपादनीयपरितोष समग्रलोकागाधगाम्भी र्यहृदयोपि सुचरितातिशयसुव्यक्तपरम[1"] कल्याणस्वभाव खिलीभूतकृतकृयुनृपतिपथविशोधनाधिगतोदग्रकीत्तिर्द्धर्मानुपरोधोज्वलतरीकृतार्थ ___ सुखरपदुपसेवानिरूढधर्मादित्याद्वितीयनामा परममाहेश्व[] रः श्रीशीलादित्य तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम भिलषणी यामाप राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धर्यस्लदाज्ञासंपा["] दनैकरसतयेवोदह खेदसुखरतिभ्यामनायासितसत्वसंपत्ति प्रभावसंपदशी कृतनृपतिशतशिरोरत्नच्छा योपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो[1] वृत्ति प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमानरप्यरातिभिरनासादितप्रतिकृयोपाय कृतनिखिलभु बनामोदगुणसंहति प्रसभविघटितसकलकलि[विलसित गतिींच[16] जनाभिरोहिभिरशेषर्दोषैरनामृष्टात्युनतहदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षि तिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगम पर["] ममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पदानुध्द्यात सकलविद्याधिगमविहितनिखिलविद्वज्जनमन परितोषातिशय[] सत्वसंपदा त्यागौदार्येण च विगतानुसन्धानाशमाहितारातिपक्षम[१] नोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरविभागोपि परमभद्रप्रकृतिरकृविमप्रश्रय विनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्य[१] लोदग्रवाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयःस्वधनु: प्रभावपरिभूतास्त्रकौशलाभिमानसकलनुप तिमण्डलाभिनन्दितशासन परममाहेश्वरः श्रीधरसेनः [°°] तस्यानुजस्तत्पादानुध्यात सच्चरितातिशयितसकलपूर्णरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणानु["] रागनिर्भरचित्तवृत्तिभिमनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमानि तिहेतुर कलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्त[2] रालप्रध्वन्सितध्वान्तराशिस्सततोदितस्सविता प्रकृतिभ्य परं प्रत्ययमय॑वन्तमतिबहुतिथप्रयोजनानुबन्ध मागम परिपूणं] विदधानः सन्धिविग्रह"L.6, read प्रमोदः. L. 7, read संपदूर्गुणैः. L.8, | L. 18, वृतिः-पायः; संहतिः. L. 19, rend विध्वसित read संहता.. L. 9, read पात्थिवश्रीः स्तस्य; ध्यातः. शासनः. L. 20, read °ध्यात, सकलपूर्वनर'-कार: L. 10, rend रांसपीठोन्यूट. L. 11, read विभागाधिगमवि: L.21, read 'वृतिभिर्म'. L. 22, read प्रध्वंसित प्रकृतिभ्य। सर्वतः "तोषः. L. 12, rend भावः; कृतयुगा धोज्ज्व ल | after विदधान : half a line has been left out. सुखसंपदु. L. 13, read °शीलादित्यः. L. 14, °दहन्। संपतिः .
SR No.032499
Book TitleIndian Antiquary Vol 07
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy