SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 212 THE INDIAN ANTIQUARY. . . [JULY, 1876. 15 दन्तुरितनिखिलदिककवाल स्पष्टमेव ययावं धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्त : स्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव 1" कीर्त्या धवलितसकलदिङ्गण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविंध्यशैलविपुलपयोधराभोगाया ___ोण्याः पत्युः श्रीशीलादित्यस्य सूनुर्भवप्रालेय15 किरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवालः केसरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालंकु वणिः शिखण्डिकेतन इव रुचिमचूडामण्डनः प्रचण्ड16 शक्तिप्रभावश्च शरदागम इव प्रतापवानुलसत्पनः संयुगे विदलयंनभोधरानिव परगजानुदयतंचतपन बालातप इव संग्रामे मुष्णं भविमु. 11 खानामाyषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबावपादानु ध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यस्तस्य 18 सुतस्लत्पादानुध्यातःक्षुभितकलिजलधिकल्लोलाभिभूतममन्महीमण्डलोदारधैर्यः प्रकटितपुरुषोत्त मतया निखिलजनमनोरयपरिपूरणपरोपर इव 19 चिन्तामणिश्वतुमागरावरुद्धसीमापरिकरां च प्रदानसमये तृणलवलवघीयसी भुवमभिमन्यमा . नोपरपृथ्वीनिर्माणव्यवसायासादितपारमैश्वरर्यः कोपाक20 निविंशविनिपातविदलितारिकरिकुंभस्थलोल्लसत्प्रसृतमहामतापानलप्राकारपरिगतजगन्मण्डलल ब्धस्थितिः विकटनिजदोईण्डावलंबिना सकलभुवनाभो। गभाजा मन्यास्कालविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरंयसोवितानन पिहितानपत्रः परममाहेश्वरः . परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यात११ परमभहारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेवः सर्वानेव समाज्ञापयत्यस्त वः संविदितं यया मया मातापित्रोः पुण्याप्यायनाय गोमूत्रिकाविनिर्गतश्रीवलes भीवास्तव्यतचातुर्विद्यत्रैविद्यसामन्यभरद्वाजसगोत्रमैत्रायणीयसब्रह्मचारिब्राह्मणद्रोणपुत्रब्राह्मणभूतकु माराय सुराष्ट्रषु लोणापद्रकस्थल्या खोडस्थलकोपरिपट2- कसहितलोणापद्रकग्रामः सोद्रंगः सोपरिकरः सभूतवातप्रत्यायसधान्यहिरण्यादेयशदशापराधः सोत्प- . द्यमानविष्टिकः सर्वराजकीयानामहलप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदयरहिती भूमिच्छिद्रन्या१७ येन चन्द्रार्णिवक्षितिसरित्पतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायोतिसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भंजतः कृषतः कर्षयतः प्रदिशतो वा न कैश्चिवर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वा अनित्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्विरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च 17 बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्ययस्य यदा भूमिलस्यतस्य तदा फलम् । यानीह दारि ____ भयानरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ ___१७ षष्टी वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चानुमंता च तान्येव नरके वसेत् ॥ दूतकोत्र . राजपुत्रखरग्रह ।। ३० लिखितमिदं बलाधिकृतबप्पभोगिकपुत्रदिविरपतिश्रीहरगणेनेति ।। संपूरुश्रावण व (९) स्वहस्तो ममः ॥ (३०) FL.18, rend वाल:. L.16 read विदलयात्रभो उदयतपन | सदशापराधः. L. 29, read षष्टि. Line 30, खरग्रहः the d in "मुष्णन. 'L19, rend लघीयसी. पारमैश्चर्यः- L. 21, read | हरगणने° in doubtful. .. ...परममाहेचा पाण्डस्यशोवितानेन. L. 38, read सामान्य
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy